This page has not been fully proofread.

शततमः श्लोकः
 
त्तममहोपाध्यायनपत्रा प्राभाकरामृतवाहिनीप्रभावलीखण्डनाद्यनेकप्रबन्धसन्दर्भ-
प्रवर्तकबिरुदपदमहोपाध्यायलक्ष्मणार्यपौत्रेण -नयविवेकदीपिकाप्रबन्धसंविधा-
तृमहोपाध्यायविद्वत्सार्वभौमनूतनव्यासाद्यनेक बिरुदा कितश्रीविश्वनाथमट्टारकतन-
येन अघीतदशशतनयेन
लोल्लकुलकलशाम्बुधिसुधांशुना
 
पार्वतीगर्भशुक्तिमुक्तारत्नेन बहूकृतघीचिरलेन
यशःप्रांशुना हरितगोत्रकल्पशाखिना आपस्तम्ब
शाखिना षड्दर्शनीपारदृश्वना प्रतिपक्षवृक्ष जन्झामातरिश्वना भ्रमराम्बिकाप्रसाद-
समासादितप्रतिभाविशेषेण भुवि शेषेण निखिल्यामलतन्त्रार्णवावगाइनरुद्रेण
आश्रयीकृतगजपतिवीररुद्रेण नीलगिरिसुन्दर चरणारविन्दचञ्चरीकेण वाणीसह-
चरीकेण सरस्वतीविलासाद्यनेकस्मृतिनिबन्धनलक्ष्मीधराद्यनेकसाहित्यनिवन्धन-
Av
 
.
 
-
 
नयविवेकभूषणाद्यनेकगुरुमतनिबन्धनयोगदी पिकाद्यनेकपातञ्जलमतनिबन्धन –
महानिबन्धनाख्यमानवधर्मशास्त्रटीका कर्णावतंसस बवतंसाधनेक काव्य कल्पकेन
आश्रितजनकल्पकेन निग्रहानुग्रहकौशिकेन श्रीमहोपाध्यायलक्ष्मीघरदेशिकेन
कृतेयं लक्ष्मीधराख्या सौन्दर्यलहरीस्तुतिव्याख्या ॥
 
अनया सन्तुष्टा भवतु भगवती भवानी ॥
 
अस्मदीयानां लक्ष्मीधराचार्याणां पद्यम्-
वयमिह पदविद्यां तन्त्रमा न्वीक्षक वा
 
२०३
 
यदि पथि विपथे वा वर्तयामः स पन्थाः ।
उपयति दिशि यस्यां भानुमान्सैव पूर्वा
 
न हि तरणिरुदीते दिक्पराधीनवृत्तिः ॥
सायं सम्फुल्लमल्लीसुमसुरभिसुधामाधुरीसाधुरीति-
प्रेङ्खत्पुङ्खानुपुङ्खस्फुरदमरसरिद्वीचिवाचालवाचः ।
लोल्लश्रीलक्ष्मणाख्यो गुणमणिजलधिर्भासते भूसुराली-
केलीनालीकपालोदशशतकिरणो विद्वदग्रेसरोऽसौ ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
.