This page has not been fully proofread.

xviii
 
पूजनीया च सम्यक् इति । सा च तथा कुर्वाणा कदाचित् स्त्रीधर्मिणी (पुष्पिणी)
जाता। गृहे कोऽपि नास्ति। तदा पुत्रं प्रेषितवती दुग्धेन भगवतीं संस्त्राप्य पूजां
विधायागच्छे' ति। बालको गत्वा पूजां विधाय दुग्धं पुरो निधाय, 'हे परमे-
.श्वरि ! इदं पिबेति' गदितवान् । यदा विलम्बो जातः, भगवती च न पिबति
तदा रोदितुमारब्धवान् । तदा परमेश्वरी दयया आविर्भूय दुग्धं पीतवती ।
पुनः पात्रं रिक्तं विलोक्य 'सर्वं त्वया. पीतं मदर्थे न स्थापितं किमपि ' इति रोदितुं
प्रवृत्तम् । ततो विहस्य बालकमके समारोप्य स्तन्यं दत्तवती जगदम्बिका ।
स्तन्यपानेन सर्वा विद्याः तदानीमेव पुरःस्फूर्तिका जाताः । कवयन्नेव गृहं
गतः । एतस्मिन्नन्तरे पिता समागतः । बालकस्याकृतिं वाग्विजृम्भितं चालोक्य
साश्चर्योऽभूत् । स्वप्ने आगत्य परमेश्वरी उक्तवती 'अनेन लोकोद्धारो भविष्यति,
त्वया चिन्ता न कार्या, मम बालकोऽयं इति' इति ॥
 
अन्ये तु डिण्डिमा दिव्याख्याकर्तारः "पुरा काञ्चिकानगरे स्वकार्या
सक्त्या पित्रोर्गतवतोः कश्चन सम्बन्धनामधेयः स्तनन्धयः षण्मासवयाः परं
अम्ब अम्बेत्याक्रोशनप्रवीणः स्तन्यपिपासया पार्वत्या करुणया दत्तं स्तन्यमा-
स्वाद्य अतिशैशव एव कविरभूदिति गाधाअनुसन्धेया" इति विलिखन्तः.
सौन्दर्यलहरीकर्तुरन्यमेव द्रमिलशिशुमत्र विवक्षितं मन्यन्ते । यथा तथा
वास्त्वेतत् । स्तुतिरियं सुललितपदगुम्भमधुरा गूढातरागमार्थगभीरा देवीं
शक्तिमुपासीनैरवश्यं हृदये निधेयेत्यत्र तु न कस्यचिहिशयः ॥
 
CO
 
.
 
सन्ति चास्याः स्तुतेः भूयस्यष्टीकाः तासु च लक्ष्मीधरविरचितैव
गूढतमानागमार्थान् विशदयितुमलमिति सैवास्माभिरिह निवेशिता; अस्यां
च व्याख्यायामन्ते व्याख्याता स्वस्य गजपतिवीररुद्राश्रिततां सरस्वतीविलासा-
द्यनेकस्मृतिनिबन्ध–लक्ष्मीघराद्यनेकसाहित्यनिबन्धनिर्मातृतां
च स्वयमेव
प्राचीकशत् । तेन प्रतीमः प्रतापरुद्रयशोभूषणामिधालङ्कारनिबन्धस्य सरस्वती
विलासाभिघानधर्मशास्त्रनिबन्धस्य च कर्ता विद्यानाथ एव लक्ष्मीघरोऽसाविति,
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri