This page has not been fully proofread.

१२०
 
सौन्दर्यलहरी सव्याख्या
 
-
 
पश्यन्ती अष्टकोणचत्ररूपिणी, मध्यमा "द्विदशाररूपिणी, वैखरी
चतुर्दशाररूपिणी । शिवचक्राणां अत्रैव अन्तर्भावः प्रतिपादित इति
चतुश्चक्रात्मकं श्रीचक्रं नादशब्दवाच्यम् । बिन्दुर्नाम- षट्चक्राणि मूलाधारस्वा-
घिष्ठानमणिपूरानाहतविशुद्धयाज्ञात्मकानि बिन्दुशब्दवाच्यानि पूर्वमेव उक्तानि ।
कलाः पञ्चाशत् षष्ट्युत्तरत्रिशतसङ्ख्यका वा । एवं नादबिन्दुकलातीता
भगवतीति । सहस्रकमलं बिन्तीतं बैन्दवस्थानात्मकं सुधासिन्ध्वपरपर्यायं
सरघाशब्दवाच्यम् । नादातीततत्त्वं तु त्रिपुरसुन्दर्यादिशब्दाभिधेयम् 'दशी
दृष्टा दर्शता' इत्याद्यपरपर्याय - 'क ए ईलहीम्' इत्यादिमन्त्रवर्णनामक -
पञ्चाशद्वर्णात्मक-षष्ट्युचरत्रिशतसङ्ख्या परिगणितमहा कालात्मक – पञ्चदशकला-
तीता सादाख्या श्रीविद्यापरपर्याया चित्कलाशब्दवाच्या ब्रह्मविद्यापरयया
भगवती नादबिन्दुकलातीतं भागवतं तत्त्वमिति तत्त्वविद्रहस्यम् । अत्र
नादबिन्दुकलानां परस्परैक्यानुसन्धानं षोढा भवतीति षोढा ऐक्यमाहुः ।
एवं भगवतीं षड्डिधक्येन सम्भाव्य पूजयित्वा सादाख्यायां विलीनो भवति ।
तदनन्तरं षड्डिधैक्यानुसन्धानमहिम्ना गुरुकटाक्षसञ्जातमहावेधमहिना च
भगवती शडिति मूलाधारस्वाधिष्ठानात्मकचकद्वयं मित्वा मणिपूरे प्रत्यक्ष
प्रतिभाति । महावेघप्रकारः–
पूर्व अभ्यासदशायां गुर्वेकपरतन्त्रः महाविद्यां
गुरुमुखादेव स्वीकृत्य ऋपिच्छदोदेवतापूर्वकं मूलमन्त्रस्य शुष्कजपं गुरूप-
दिष्टमार्गेण कुर्वन् आश्वयुजशुक्लपक्षे महानवमीशब्दाभिधेयाष्टम्यां निशीथ-
समये गुरोः पदोपसङ्ग्रहणं कर्तव्यम् । तन्महिम्ना गुरोः तदानीं कर्तव्य-
हस्तमस्तक्रसंयोग-पुनर्मन्त्रोपदेश –षट्चक्रपूजाप्रकारोपदेश-पड्डिधैक्यानुसन्धानो-
पदेशवशात् महावेधः शैवः सादाख्यायाः प्रकाशरूपो जायते इति गुरु-
रहस्यम् । एवं महावेधे जाते भगवती मणिपूरे प्रत्यक्षा भवति । सा समा-
* मिश्रार इत्यपि पाठ:●
 
विक
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri