This page has not been fully proofread.

चत्वारिंशः श्लोकः
 
कुर्वन्तं हरमिहिरतप्तं हर एव मिहिरः सूर्यः महासंवती झिरिति बाचन तेन
तप्तं दग्धं त्रिभुवनम् ॥
 
अत्रेत्थं पदयोजना – हे भगवति ! तव मगिपूरैकशरणम तिमिर-
परिपन्थिस्कुरणया शक्त्या तटित्त्वन्तं स्कुरन्नानारत्नाभरणपरिणद्वेन्द्रधनुषं क्या
हरमिहिरतप्तं त्रिभुवनं वर्षन्तं कमपि मेघ निपेवे ।
 
-
 
अत्रेदमनुसन्धेयम् – मणिपूरस्थाने जलतत्वं' उत्पन्नमिति प्राक् प्रति
पादितम् । तत्प्रकारः – सूर्यकिरणा एव अग्निसम्भिन्नाः मेघत्वमापनाः
जलरूपेणेति मणिपूरस्य आधारस्वाधिष्ठानयोर्मध्ये निवेशः । अनाहतोपर-
स्थितसूर्यकिरणा: स्वाधिष्ठानाग्निना संबलिताः सन्तः मणिपूरं प्रविश्य
जलत्वमापन्नाः तेन जलेन स्वाधिष्ठानाग्निना दग्धं जगत् आप्लावयन्तीति
आगमरहस्यम् । अत्र 'स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् इत्यनेन
मौर्वीरहितं धनुरित्याहुः आगमविदः । तच्च श्रूयते अरुणोपनिषदि
तदि॑न्द्र॒धनु॑रित्य॒ज्यम् । अ॒भ्रव॑र्णेषु॒ चक्षते ।
एतदेव शंयोर्बार्हस्पत्य॒स्य । ए॒तद्व॑द्रस्य॒ धनुः । *
 
--
 
इति । अस्यार्थः–रुद्रस्य मेघात्मकस्य धनुः अज्यं ज्यया मौर्व्या रहित-
मिति । अवशिष्टानि श्रुतिस्थपदानि सुभगोदयव्याख्याने व्याख्यातानि ।
एतत्सर्वं अरुणोपनिषदि 'योऽपां पुष्पम् + इत्यनुवाके 'योऽपाम्' इत्यारम्भ
'इमे वै लोका अप्सु प्रतिष्ठिताः' इत्यन्तेन प्रतिपादितम् । उदकाव्
चन्द्रोत्पत्तिः सूर्योत्पत्तिः अग्न्युत्पत्तिश्च दिवसानां चन्द्रकलात्मकान तर्द
शानां नक्षत्राणां च उत्पत्तिः प्रतिपादिता तदनन्तरं सम्मतित्वेन
ऋगप्युक्ता-
* तै. आ. १.५० + ते. मा. १-२२.
 
'मुख्यमुपत्नमिति,
 
S
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri