This page has not been fully proofread.

पत्रिंशः श्लोक:
 
मृदि घट इव निश्शेषं यथा भवति तथा तत्वानां पञ्चतत्वानां ग्रामः
समूहः कबलीकृतनिश्शेषतत्त्वग्रामः स एव स्वरूपं बस्यास्सा, कार्याणि
कारणे उपसंहृत्य स्वयं कारणात्मना अवस्थितेत्यर्थः, सत्कार्यवादिनां सते
कारणे कार्यस्यापि शक्तिरूपेण विद्यमानत्वात् इति । एतदुक्तं भवति -
उत्तरकौलमते प्रधानमेव जगत्कर्तृ । प्रधानत्वादेव शेषभावो नास्ति, शिवल्या-
भावात् । तस्य परिणतिः पञ्चतत्त्वात्मिका । मनस्तत्वादिरूपेण प्रधानालिका
शक्तिः परिणता । अतः मनःप्रभृतीनां शक्तिपरिणामः तच्वानां स्वरूप-
परिणामः । एवं प्रपञ्च कार्यरूपं स्वस्यामारोप्य कारणरूपेण अवस्थिता ।
सा च आधारकुण्डलिनीत्यभिधीयते । इतःपरं यद्वक्तव्यमस्ति तदपि तवा-
धारे मूले* इत्यादिश्लोकव्याख्यानावसरे निपुणतरमुपपादयिष्यानः ॥ ३५ ॥
 
1
 
1
 
तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं
 
परं शंभुं बन्दे परिमिलितपार्श्व परचिता ।
यमाराध्यन् भक्तथा रविशशिशुचीनामविषये
 
निरालोकेऽलोके निवसति हि भालोकवने ॥ ३३॥
 
नरशिकोदे
 
तव त्वदीये, आज्ञाचक्रस्थं आज्ञाचके स्थितं
द्युतिघरं तपन: सूर्यः शशि: चन्द्रः तगोः कोग्य आगीतकोटेश
इत्यर्थः, तासांळुतिः कान्तिः तो धरतीति घरः, ते पर हस्
तां
इति संज्ञा शंभो । परिमिलितपार्थे परिथिस्तिो स
यस्य तम् । परा चासो चिच परचित् । परन्
यं परचित्संवरित परशिनं, आराध्यन प्रसादकर
 
1 आाधारकुण्डे कुण्बलिनी,
 
160
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri