This page has not been fully proofread.

संस्कृतसन्दर्भः
 
वत्स चन्द्रसेन, प्रचण्डोऽयं निदाघः । तथाहि, सुदुःसहो
दिवसः । मध्यगगनस्थितो भगवान् दिनकरः। अग्नि-
स्फुलिङ्गा इव प्रखरा अस्य किरणाः । दग्धीभूतेव पृथिवी ।
अग्निमया इव पन्थान: । अङ्गारा इव धूलयः । दुष्करोऽत्र
पदक्षेपः । निश्चलो मारुतः । स्तब्धा दिशः । स्थिराः
पादपाः । नीरवा विहङ्गमा: । चञ्चलाः पशवः । गृहो-
नमुखा : कृषीवला: । शुष्कञ्च पङ्गमयश्च जलाशय: । मृतश्च
स्त्रियमाणञ्च मोनसमूहः । म्लानमुद्यानम् । मलिनानि
कुसुमानि । विलीनानि मधूनि प्रस्थिताञ्च मधुकराः ।
 
तृषितश्चातकः । शुष्कोऽस्य कण्ठः । नीरसा जिह्वा ।
अन्धोभूतमिव नयनम् । दुर्बली पक्षौ । शिथिलमङ्गम् ।
चञ्चलाः प्राणाः । दुर्लभं जलम् । अदृश्यो मेघः । मृत्युरिव
उपस्थितोऽस्य ।
 
उद्दीप्तो दावानलः । दग्धा वनभूमिः । भौतानि च
धावितानि च मृगयूथानि ।
 
तदु वत्स चन्द्रसेन, सर्वथा दारुणोऽयं निदाघदिवसः ।
अशक्यमिदानीं वहिर्गमनं ।
शोभनम् ।
 
तद् गृहमध्यावस्थानमेव
 
felore द्वितीयः प्रपाठकः
 
0-
अक्रियापदानि वाक्यानि
 
प्रथमा
 
(ख)
 
SENTENCES WITHOUT VERBS
padorspor FIRST CASE-ENDING
 
( B )
 
bluolk
 
शब्दा:
 
अनुचित adj. improper. [side । उडुड adj. awakened.
अपरतः ind. on the other उद्भासित adj. brightened.
अवनति f. downfall.
एकतः ind. on one side.
यस्तोन्मुख adj. अस्त m. the एव ind. used to emphasize
an idea.
कुमुद n. a white
lily.
 
western mountain behind
which the sun is suppos-
ed to set, उन्मुख adj.
 
one about to do some-
ind. implying surprise.
उदयोन्मुख adj. उदय m. the
eastern mountain; ready
 
Digitised by Ajit Garges wari Fto rise, rising. Samskrita ve bu
 
water-
कुवलय n a lotus.
 
thing; ready to retire to कूजनमुखर adj. कूजन n warbl-
the western mountain.
 
ing, मुखर adj. making a
continuous sound; conti-
nuously warbling.
ind. but.
 
दिगइन 2. दिश / a quarter