This page has not been fully proofread.

संस्कृतसन्दर्भ:
 
ध्वनितगगनतलगिरिवर विवरो
 
गर्जति गुरुतरमम्बुदनिकरः ।
सचकितमतिशयकृतचीत्कारं
 
चञ्चलमपि शिशुकुलमिह धीरं ॥ ५ ॥
 
भरतगीतिका
 
अलं भारतीया, मतानां विभेदै-
रलं देशभेदेन वैरेण चालम् ।
अयं शाश्वतो धर्म एको धरायां
न सम्भावात धर्मतत्त्वेषु भेदः ॥ १ ॥
दया भूतसङ्के, मतिर्देवदेवे,
चतुर्वर्गचिन्ता, विरोधाद् विरामः ।
मनः कायवाक्शोधने चैव बुद्धिः
परं धर्मतत्त्वं विरोधोऽत्र केषाम् ॥ २ ॥
नराः सर्व एकैकमीशं भजन्ते ।
स ईशः परं नामभेदेन भिन्नः ।
 
समुद्भ। सितो धर्म एतेन चैको
 
विचिन्त्येति को वर्ततां भेदवादे ॥ ३ ॥
कलिङ्गाङ्गवङ्गान्ध्रकद्राविडादी-
नुपाधीन् विहायैक्यमालम्बा भूयः !
 
परिशिष्टम्
 
अये भारतीयाः, पुरेवात्मरूपं
 
लभध्वं, यशश्चन्द्रशुभ्रं तनुध्वम् ॥ ४ ॥
पण्डेयश्रीरामावतारस्य ।
 
चातकः
 
ॐवातैर्विधूनय, विभीषय भोमनादः,
 
सञ्चूर्णय त्वमथवा करकाभिघातैः ।
त्ववारिबिन्दुपरिपालितजीवितस्य
नान्या गतिर्भवति वारिद, चातकस्य ॥ १ ॥
गर्जसि मेघ, न यच्छसि तोयं,
चातकपक्षी वग्राकुलितोऽयं ।
दैवादिह यदि दक्षिणवातः,
 
क त्वं काहं क च जलपातः ॥ २ ॥
भदेभ्योपि हदेभ्योपि पिबन्त्यन्ये वयः पयः ।
चातकस्य तु जीमूत, भवानेवावलम्बनम् ॥ ३ ॥
नभसि निरवलम्बे सोदता दीर्घकालं
त्वदभिमुखनिविष्टोत्तानचचूपुटेन ।
जलधर, जलधारा दूरतस्तावदास्तां
ध्वनिरपि मधुरस्ते न श्रुतश्चातकेन ॥ ४ ॥
 
Digitised by Ajit Gargeshwari For Karnataka Samskrita University
 
कस्यापि ।