This page has not been fully proofread.

98
 
संस्कृतसन्दर्भः
 
प्रदोष:
 
प्रकाश्य सम्पदं क्षणं
 
प्रपोड़यञ्जगज्जनं ।
सुदूरमस्तपर्वतं
 
रविः प्रयाति साम्प्रतं ॥ १ ॥
 
न तस्य सा प्रगल्भता ।
 
न तादृशी प्रचण्डता
 
न शक्तिरस्ति वा तथा
 
समस्तमेव हा वृथा ॥ २ ॥
शनैः शनैः प्रसर्पति
 
रिपुस्तमो जगत् प्रति ।
 
कियचिरं नु सम्प्रति
 
स्थितो भवेद् दिवापतिः ॥ ३ ॥
 
भास्करकर-
धावति बत
 
निदाघ:
 
चातक इह रोदिति ।
 
रौति करुण-
कातरतर.
 
भौतकलभसन्ततिः ॥ १ ॥
 
एष लुलितलोचनम्
 
दावपतित-
मार्तहरिण
 

 
S
 
वारिदवर,
 
परिशिष्टम्
 
वारि वितर.
 
जीवतु जनजीवनम् ॥ २ ॥
 
प्राट
 
वियदिदमविरतमम्बुदमाला-
पूरितमभिसञ्चरति च चपला ।
 
निपतति नियतमियं जलधारा
 
मसृणसमुज्ज्व लरजताकारा ॥ १ ॥
 
अभिनवघनरसपानविलोल-
श्चातकचय इह चरति सलीलः ।
 
नवजलदागमविगतविषादं
 
नदति सुखं शिखिमिथुनमपीटं ॥ २ ॥
दर्दुरगण इह कर्णकठोरं
 
नर्दति याति च मोदमपारं ।
विमलसलिलकृतकौतुककेलिः
 
स्फुरति सरसि मधुरं मोनालिः ॥ ३ ॥
 
विकसितसुरुचिरसरसकदम्ब:
 
सौरभतोषितजननिकुरम्बः ।
 
शैत्यसुसेविततप्तशरौरः
 
प्रवहति सदय इवेह समीरः ॥ ४ ॥
 
Digitised by Ajit Gargeshwar For Karnataka Samskrita University
 
७५