This page has not been fully proofread.

संस्कृतसन्दर्भः
 
या देयम् ।
 
अश्रद्धयाऽदेयम् ।
 
एष आदेशः ।
एष उपदेशः ।
 
धर्मान्न प्रमदितव्यम् ।
 
मूत्यै न प्रमदितव्यम् ।
 
मातृदेवो भव ।
 
पितृदेवो भव ।
 
आचार्यदेवो भव ।
 
अतिथिदेवो भव ।
 
यान्यनवद्यानि कर्माणि तानि सेवितव्यानि, नो
इतराणि ।
 
यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि, नो
 
इतराणि ।
 
todapor
 
S
 
* तैत्तिरीयोपनिषत् १. ११ ।
 
or polua 1 108
 
rilegri p
 
एतदनुशासनम् ।" *
 
विजयमेनः । यथादिशति, यथोपदिशति, यथा चानु-
शास्त्याचार्यः ।
 
आचार्य: 1 सर्वथा स्वस्ति ते भवतु । वत्स विजयसेन,
अलं विषादेन । नन्विदानीं गुरुतरं कृत्यमापतितं ते गृहे ।
 
षोड़श: प्रपाठक:
 
तद्गच्छ तत्र प्रौतेन मनसा । गत्वा च दीर्घंवियोगविधुरयो-
र्जनकयोर्महान्त नयनोत्सवमुत्पादय ।
 
विजयसेनः । भगवन् कथमहमत्र एतावन्त काल-
मेवं सुखेन यापयित्वा इतो रतरमिदानीं गमिष्यामि ।
आचार्यपत्नी तात विजयसेन, किं करिष्यसि, ननु
अवश्य द्रष्टव्यौ
अन्यच्च वत्स,
नियम एवायं लोकस्य ।
त्वयेदानों मातापितरौ, पालनीयं च व्रतं
ब्रवीमि न त्वयैवं व्याकुलेन भवितव्यम् ।
चानन्दं जनन्या जनकस्य च ।
 
गृहस्थस्य । तद्
 
गच्छ गृहं, वर्डय
 
विजयसेनः । भगवन्, अम्ब, वन्देऽहं वश्चरणकमलानि ।
भगिनि इन्दुमति, भ्रातः कुश, स्मरणीयोऽस्मि कथाप्रसङ्गे ।
भ्रातरो
दोर्यंतीव मे हृदयं युष्माकं वियोगशङ्गया ।
ब्रह्मचारिणः, नूनम् । इयन्त कालं स्थितेन मया कृतं स्यात्
किञ्चिदु विप्रियम्, तदिदानों मृष्यतां भवद्भिः कृपयेति
प्रार्थये ।
 
सत्यकाम: । आर्य विजयसेन, नन्वहमेव ते बहुशो
विप्रियमाचरम् । तदधुना क्षन्तव्योऽस्मि ।
 
विजयसेनः । भ्रातः, न त्वया किञ्चित् कृतम् । अतो
न तत्र किमपि चिन्तयितव्यम् ।
 
ब्रह्मचारिणः । सखे विजयसेन, यदि किमपि विप्रियं
न खलु विजय-
स्यात् तर्हि वयमेव तस्य कर्तारः ।
 
Digitised by Ajit Gargeshwari For Karnataka Samskrita University