This page has not been fully proofread.

संस्कृतसन्दर्भ:
आचार्य: । तिष्ठतु । गच्छत यूयम् । वत्स धर्मरक्षित,
साम्प्रतं युष्माकमेवावसरः, तदागच्छत । कस्य शास्त्रस्याद्य
वः पाठः स्यात् ?
 
धर्मरक्षितः । भगवन्, धर्मशास्त्रस्य ।
 
आचार्य: । एवमस्तु ।
 
पठन्तु मे वत्सा:-
"न सोदनपि धर्मेण मनोऽधर्मे निवेशयेत् ।
अधार्मिकाणां पापानामाश पश्यन् विपर्ययम् ॥
नाधर्मश्चरितो लोके सद्यः फलति गौरिव ।
शनैरावर्तमानस्तु कर्तुर्मूलानि कृन्तति ॥
यदि नात्मनि पुत्रेषु, न चेत् पुत्रेषु नतृषु ।
न त्वेव तु कृतोऽधर्मः कर्तुर्भवति निष्फलः ॥ *
अन्यच्चायुष्मन्तः
 
"यद् यत् परवशं कर्म तत्तद् यत्नेन वर्जयेत् ।
यद् यदात्मवशं तु स्यात् तत्तत् सेवेत यत्नतः ॥
सर्व परवशं दुःखं, सर्वमात्मवशं सुखं ।
एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥"+
इदञ्च मन्तव्यं, स्मर्तव्यं चानुदिनम् -
"सन्तोषं परमास्थाय सुखार्थी संयतो भवेत् ।
सन्तोषमूलं हि सुखं दुःखमूलं विपर्ययः ॥"
 
+ मनु, ४. १५९-१६० ।
 
*
 
मनु. ४. १७१-१७४ ।
 
+ मनु. ४१२ ।
 
-
 
पञ्चदशः प्रपाठक:
 
नहि कश्चित् सुखं सुखमिति धावन् सुखमधिगच्छति ।
यदि सन्तोषो न स्यात्, न स्यात् तस्य लेशोऽपि सुखस्य ।
अतः सुखार्थी अवश्यं सन्तोषं सेवेत, आश्रयेच संयमम् ।
संयमो नाम अत्यधिकाङ्क्षायाः तृष्णाया: कामस्य संयमनं,
निरोधः । अथ इन्द्रविजय, युष्माकमद्य किं स्यात् ?
इन्द्रविजयः। अद्यास्माकं यजुर्वेदसंहितायाः पाठः ।
आचार्य: । एवं भवतु । श्रूयतामयं
 
" – मित्रस्य मा चक्षुषा सर्वाणि भूतानि समीक्षन्ताम् ।
मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे ।
समीक्षामहे ।" *
 
मित्रस्य
 
चक्षुषा
 
यथा कश्चिद् बन्धु: खकीयं बन्धुं स्निग्धेन चक्षुषा समी-
क्षते सम्यक् पश्यति, एवमेव 'सर्वाणि भूतानि' सर्वे जीवा
'मा' मां 'मित्रस्य' बन्धोः चक्षुषा 'समोक्षन्तम्' सम्यक्
अहमपि सर्वाणि भूतानि मित्रस्य चक्षुषा
पश्यन्तु ।
अत इत्थं वयमन्योन्यं मित्रस्य
'समोचे' सम्यक् पश्यामि ।
सर्वाणि भूतानि मम मित्राणि
चक्षुषा समीक्षामहे ।
भवन्तु, अहमपि सर्वेषां भूतानां मित्रं भवानि ।
महतो मे विश्वमैत्री जायतामिति भावार्थ: । चिन्तयत
विचारयत चायुमन्तः, कियान् गम्भीरोऽयं भाव:, कियान
 
तथा च
 
* शुक्लयजुर्वेद वाजसनेयिसंहिता, ३६. १८ ।
 
Digitised by Ajit Gargeshwari For Karnataka Samskrita University
 
मन्त्र:
 
-
 
1