This page has not been fully proofread.

संस्कृतसन्दर्भः
 
आचार्य: । भद्रम्, ततः परं पठाम:-
"अथ पुरुषस्य कामक्रोधलोभाख्यं रिपुत्रयं सुघोरं भवति ।
 
तेनायमाक्रान्तः ( सर्वेष्वेव पातकेषु ) प्रवर्तते ।"*
अत एव तत्त्वविदो वदन्ति -
 
६२
 
"त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
 
कामः क्रोधस्तथा लोभस्तस्मादेतत् वयं त्यजेत् ॥" +
नेदं विस्मरणीयं श्रीमद्भिः । तदिदानों शृणोमि तावत्,
 
पठ्यतां यत् पूर्वमेव पठितं युष्माभिः ।
 
ब्रह्मचारिणः । एते पठाम:-
6
 
"अथ न कञ्चनावमन्येत ।
 
* विष्णुसंहिता, ३३. १. ३१
 
+
 
-
 
न च होनाधिकाङ्गान् मूर्खान् हीनान् अवहसेत् ।
 
न हौनान् सेवेत ।
 
स्वाध्यायविरोधि कर्म न कुर्यात् ।
वयोऽनुरूपं वेषं कुर्यात् ।
 
श्रुतस्याभिजनस्य धनस्य देशस्य च ।
 
नोडतः ।
 
नित्यं शास्त्राद्यवेक्षी स्यात् ।
 
सति विभवे न जीर्णमलवदासा: स्यात् ।
 
न भुवमालिखेत् ।
 
""
 
-
 
३३.६; भगवद्गीता, १६. २१ । १
 
पञ्चदशः प्रपाठक:
 
न लोष्टमर्दी स्यात् ।
 
न तृणच्छेदी स्यात् ।
 
न दन्तैर्नखलोमानि च्छिन्द्यात् ।
 
द्यूतं वर्जयेत् ।
 
वस्त्रोपानहमाल्योपवीतान्यन्यष्टताति न धारयेत् ।
नाधार्मिकजनाकीर्णे ( स्थाने निवसेत् ) ।
 
न संवसेद् वैद्यहोने ।
नोपसृष्टे ।
 
न वृथाचेष्ठां कुर्यात् ।
नाश्लीलं कीर्तयेत् ।
 
नानृतं ।
 
नाप्रियम् ।
 
न कञ्चन मर्मणि स्पृशेत् ।
 
नात्मानमवजानीयाद दीर्घमायुर्जिजीविषुः ।
 
चिरं सन्ध्योपासनं कुर्यात् ।
 
परस्य दण्डं नोद्यच्छेत् ।
 
शास्यं शासनायें ताड़येत् ।
 
देवब्राह्मणशास्त्रमहात्मनां परीवादं परिहरेत् ।
 
धर्मविरुडो चार्थकामौ ।
 
एवमाचारसेवी स्थात ।"*
 
द्रष्टव्या-विष्णुसंहिता, ७१.१-८६ ।
 
Digitised by Ajit Gargeshwari For Karnataka Samskrita University
 
६२