This page has not been fully proofread.

५८
 
am
 
"उत्सन्नश्लाघः
मृदुः ।
 
शान्तः ।
 
दृढ़धृतिः +
 
अग्लासुः ।
 
अक्रोधनः ।
 
अनसूयुः ।"8
 
"सत्यवादी ।
 
ड्रीमान् ।
 
अनहङ्कारः ।
 
संस्कृतसन्दर्भ:
 
। *
 
EPER
 
100
 
नृत्तगीतवादिनगन्धमाल्योपानच्छत्चधारणाञ्जनाभ्यञ्जन-
वर्जी।" ॥
 
परिवर्जनीयं च ब्रह्मचारिणा मद्यपानं, मांसभोजनं,
उच्छिष्टभोजनं, प्राणिहिंसा, अश्लीलवचनं च ।
 
न च किञ्चित् ब्रह्मचारी तथा कुर्याद येनास्य शारोरं
मानसं च तेजो वा शक्तिर्वा विनश्येत् ।
 
*
 
उत्सन्ना विनष्टा श्लाघा शोभा विलासो यस्य सः, विलासरहित इत्यर्थः ।
 
+ "लब्धे नष्ट मृते वा घृतावेवास्थितः स्यात् न हृष्येत् न च विषौदेत्" - टोका।
 
+
 
"उत्साहसम्पन्नः" - टोका ।
 
§ आपस्तम्बधर्मस्वम्, १. १. ३. १७, २२ – २४ ।
 
॥ बौधायनधर्मसूत्रम्, १. २. २१ - २५ ।
 
1 "मधुमांसाञ्ञ्जनोच्छिष्टप्राणिहिंसालीलपरिवर्जनम्"– विष्णुसंहिता, २८.११/
 
पञ्चदशः प्रपाठक:
 
५६
 
अहरहर्ब्रह्मचारी शुचिः संयतञ्च सन् शुचो देशे उपविश्य
उभयोः सन्ध्ययोर्यथाविधि ईश्वरोपासनां कुर्यात् ।
 
इहैवाद्य विरम्यताम् । तद् गच्छ वत्स साम्प्रतम्, कथय
चान्येभ्यो ब्रह्मचारिभ्यो यदागच्छत यूयं पाठाय ।
 
..
 
पञ्चदशः प्रपाठकः
 
:0:-
विविधम्
 
( ख )
 
MISCELLANY
(B)
 
धातवः
 
कीर्ति chu. to utter, to praise. । यम् (यच्छ ) bhu. p. with उत्
कृत् tud. p. to cut.
 
to raise.
 
चिर námadhátu. u. to delay. लिख bhu. p. with ग्रा to
ज्ञा kri. u. with अव to dis-
regard.
 
scratch.
 
इस् bhu. with अव to deride;
to laugh.
 
त्वर bhu. a. to hurry.
मन् div. a. with व to des-
pise, to disregard.
Digitised by Ajit Gargeshwari For Karnataka Samskrita University
 
हृ bhu. u. with परि to
abandon.