This page has not been fully proofread.

संस्कृतसन्दर्भ:
 
५६
गन्ध m. a perfume,
दान्त adj. one who has sub-
dued his इन्द्रिय.
 
पतनीय adj. that which leads
to downfall.
 
speaks as much as is
necessary.
 
वादित n. instrumental music.
वेट्वाद m. a saying of the
वेद.
 
शान्त adj. one who has
restrained his mind.
 
शुचि adj. pure.
 
संयत adj. one who has re-
strained his passions.
 
बीज n. origin, source.
मन्तव्य adj. that which should
be thought over.
यथार्थ adj. true.
 
यथाविधि adv. duly.
 
यावदर्थभाषिन् adj. one who ड्रीमत् adj. modest.
आचार्य: । वत्स ब्रह्मव्रत, उपनीतोऽसि त्वं साम्प्रतम् ।
 
तदु उपदेष्टव्योऽसि ।
 
ब्रह्मव्रतः । उपदिशतु मामाचार्यः ।
 
आचार्यः ।
 
चतुर्दशः प्रपाठकः
 
५७
 
ईश्वरः किल ब्रह्मचारिणं विना सर्वेषामेव जनानां मृत्यं
विहितवान् इति ह्यस्य वाक्यस्यार्थः । देवाः किल ब्रह्म-
चर्येण तपसा मृत्युमपहतवन्त इत्यपि श्रूयते वैदिक-
वचनेषु । * वत्स, नेदमन्यथा मन्तव्यम् ।
जनः अमृतं भगवन्तमीश्वरमधिगम्य नन्वमृत एव भवतीति
ब्रह्मचर्यव्रते तस्यैव बोजमुप्यते ।
ज्ञास्यसि यथाकालम् ।
 
मर्त्योऽप्ययं
 
तद् वत्स ब्रह्मव्रत, नियमेन त्वयेदं पालनीयम् ।
ब्रह्मव्रतः ।
 
आचार्यः ।
 
भगवन्, यथा कथयसि तथा करिष्यामि ।
 
साधु वत्स, साधु । शनैः शनैः सर्वं कथयि-
प्यामि, शिक्षयिष्यामि च । अद्य तु ब्रह्मचारी कोशो
भवेदिति किञ्चित् कथयामि :-
"आचार्याधीनः स्यात् ।
 
अन्यत्र पतनीयेभ्यः ।
हितकारी गुरोः ।
अप्रतिलोमयन् वाचा ।
अदिवाखापी ।
 
वत्स, ब्रह्मचर्य नाम महत्तमं पवित्रतमं
 
च व्रतम् । मूलमिदमैहिकस्य पारलौकिकस्य च सर्वस्यापि
श्रेयसः, बीजमिदं सर्वस्यापि यथार्थस्याभ्युदयस्य । वत्स,
शिशरसि साम्प्रतम्, न शच्यसि तत्त्वमस्य सम्यगवबोद्दुम् ।
तथापि किञ्चित् कथयामि । अस्ति खलु वेदवादः -
 
5. "ब्रह्म ह वै मृत्यवे प्रजाः प्रायच्छत् । अस्मै ब्रह्मचारिण-
मेव न प्रायच्छत् ।" *
 
**
 
शतपथब्राह्मणम्, ११. ३. ६. १. । गोपथब्राह्मणेऽप्येवम् ( पूर्वं. २. ९ ) -
"ब्रह्म ह वै प्रजा मृत्यवे सम्प्रयच्छत्, ब्रह्मचारिणमेव न सम्प्रददौ । "
Digitised by Ajit Gargeshwari For Karnataka Samskrita University
 
* "ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत" - अथर्ववेदसहिता, ११.२.११. २० ।
पतनोयेभ्यः पतनसाधनेभ्य: सुरापानादिभ्यः कर्मभ्य: अन्यव अन्येषु कर्मसु
ब्रह्मचारी आचार्याधौन: स्यात्, न तु पतनीयेषु कर्मसु इत्यर्थः ।
 
+ वाक्येन आचार्यस्य प्रातिकूल्यम् अकुर्वन् वर्तेत इत्यर्थः । न तथा वाक्यमुच्चारयेत्
येन आचार्यः प्रतिकूलो भवेदिति भावः ।
 
आपस्तम्बधर्मसूत्रम्, १.१.२.१९, २०, २४, २७ ।