This page has not been fully proofread.

५४
 
संस्कृतसन्दर्भ:
 
तं विना शक्यमस्माभिः किमप्रि कर्तुम् । तदन्वेष्टव्यो-
ज्यम् । गच्छ त्वं विष्णुरात, पश्य च कुत्रायम् ।
विजयसेनः । सखे सोमदत्त, न केनापि कुत्रापि
गन्तव्यम्, एषोऽहमागतः । ननु पृच्छामि किं मे कार्य-
मापतितम् ? किं वा मयेदानीं कर्तव्यम् ?
 
सोमदत्तः । मन्ये न किञ्चिज्जानासीव सखे विजयसेन ।
ननु खः किलायुमतो ब्रह्मव्रतस्योपनयनम्, अतः समा-
हरणीयान्युपकरणानीति ब्रवीमि ।
 
विजयसेनः । एतावदेव ? तर्हि अलमावेगेन । सर्व
विधेयं व्यवस्थाप्यं च मया । बहवः खलु भवामो वयम् ।
पश्यत एव सर्व सम्पढ्यते । एषोऽहं निर्दिशामि केन किं
करणीयमिति । सत्यकाम, ननु त्वया, त्वया च विश्वावसो,
उभाभ्यामपि प्रचुराणि पुष्पाणि चेतव्यानि । त्वया सोम-
प्रभ, समिध आहर्तव्याः । त्वया तु भद्रसेन, समानेतव्याः
ब्राह्मणकुमार आयुष्मान् ब्रह्मव्रत इति पालाशो
दण्डः कार्य: । तत् सखे विजयगुप्त, संग्राह्यस्तवायं दण्डः ।
त्वया तु धर्मरक्षित, कार्पासं वस्त्रं कषायेण रज्जयित्वा
प्रसारणीयमातपे यथेदं त्वरितमेव शुष्यति । मेखला पुन:
कस्य निर्मातव्या ? भवतु, अयं चन्द्रकेतुर्विद्यते । भ्रातः
चन्द्रकेतो, जानास्येव यथा ब्राह्मणेन ब्रह्मचारिणा मौजी
मेखला धारणीयेति अतस्त्वया चन्द्रहासेन सह सैव
 
कुशाः ।
 
चतुर्दशः प्रपाठकः
 
५५
 
निर्मेया । यानि पुनरपराणि करणीयानि, तानि सर्वाणि
इन्द्रविजयादिभिः शिष्टैरस्माभिरेव सम्पाद्यानि ।
कालचेपेण, मच्छत य यं, अनुतिष्ठत च यदनुष्ठेयम् ।
 
तत् कृतं
 
चतुर्दश: प्रपाठक:
 
—o:-
विविधम्
( क )
 
MISCELLANY
By ( A )
 
दा (यच्छ ) bhu. u. to give.
धा hu. a. with वि to make;
to prescribe.
 
वप् bhu. p. to sow seed.
वर्जि chu. p. to abandon; to
 
give up.
 
शब्दाः
 
अग्लान adj. one who does
not become languid.
अञ्जन 2. black pigment used
to paint the eye-lashes.
अनसूयु adj. not envious.
अप्रतिलोमयत् adj. not anta-
gonising; not displeasing.
अभ्यञ्जन n. smearing the
body with oily substance.
ग्रस्टत adj. eternal.
Digitised by Ajit Gargeshwari For Karnataka Samskrita University
 
ग्रहरह: adv. every day.
ग्राचार्याधीन adj. subject to
the प्राचार्य.
उपदेय adj. one who must
be advised.
 
उपनीत adj. a youth led to
the ग्राचार्य and invested
 
with the sacred thread.
 
उपानह्f a shoe.
 
5302
 
ऐहिक adj. secular, worldly.