This page has not been fully proofread.

संस्कृतसन्दर्भः
 
शय्यामधिशयितो महाराजः । एषा छिनमूला कदलीव
धूल्यवलुठिता महिषी कौसल्या । एतौ कुमारौ रामलक्ष्मणौ,
सेयं राजपुत्री राजनुषा सीता च वनं प्रतिष्ठन्ते । इमे
स्निग्धाः पौरा जानपदाश्च ताननुसृतवन्तः ।
 
५२
 
वयोदशः प्रपाठकः
 
:0:-
कृत्यप्रत्ययः
 
POTENTIAL PASSIVE PARTICIPLES
 
ब्रह्मचारिणः । अहो करुणतरोऽयमयोध्याहत्तान्तः !
आ: पापे मन्थरे, कथं सहस्रधा न दीर्णं ते जिह्वया ! हा
पापोयसि कैकेथि, नूनं पाषाणमयमिव वजुसारमयमिव च
ते हृदयं निर्मितं विधावा ! आचन्द्रसूर्य किलायं ते
 
जनापवादः ।
 
आचार्य: । आयुष्मन्तः पश्य तावत् प्रकृतिं कैकेय्या:
पुत्रस्य कुमारस्य भरतस्य । अहो महान् भेदो जनन्या:
पुत्रस्य । एष चित्रकूटमाश्रितो रामः । श्रयं तत्पदतल-
पतित: शीर्णदेहो वास्पपरिप्लुतो भरतः । एष भरतो
रामपादुकां मूर्धनि गृहीत्वा प्रतिनिवृत्तो नन्दिग्राममुपा-
गतः, अत्र च तां पादुकां प्रतिनिधिमिव रामस्य सिंहासने
स्थापयित्वा राज्यं परिपालयति । अहो माहात्मंत्र भरतस्य !
निर्मलम्
-
सर्वथा जितं जितमेतस्य भ्रातृसौहार्देन !
अतिनिर्मलं चरित्रमेतस्य ! नैतादृशोऽपरः कश्चिदु भूतो
सोमदत्तः । खः किलायुमतो ब्रह्मव्रतस्योपनयनम् ।
भविष्यति वा । आयुष्मन्तः, अलमिदानीं चित्रान्तरदर्शनेन,
अनुज्ञातं चेदमाचार्येण तदस्माकं संग्राह्याणि सर्वाण्यप-
दृष्टा खल्वस्माभिः परा काष्ठा द्रष्टव्यानाम् । न च चित्र-
करणानि । कुन नु खल्विदानों विजयसेनो भवेत् । न चि
करेणाद्यापि प्रदत्ताः परे चित्रपटाः । तदिहेवाद्य विरम्यताम् beshwari For Karnataka Samskrita University
 
धातवः
 
इष् tud. or div. p. with अनुज्ञा kri. with अनु allow.
शुष् div. to become dry.
 
to search for.
 
शब्दाः
 
which । पालाश adj. made of the
 
पलाश wood.
 
मेखला / a belt.
 
मौञ्ज adj. made of मुञ्ज, a
kind of grass.
 
शिट adj. remaining.
 
श्वस ind. to-morrow.
समिघ्. wood for the sacred
 
fire.
 
that
अनुष्ठेय adj.
should be performed.
अन्वेष्टय adj. that which
should be searched for.
उपकरण 2. material. [colour.
कषाय m. a
 
kind of red
 
कालक्षेप m. delay.
निमय adj. that which ought
 
to be made.