This page has not been fully proofread.

संस्कृतसन्दर्भः
 
आचार्यः । वत्म विश्वावसो, नैवं त्वां सत्यकामः कथ-
यितुमर्हति, तदुचतां त्वया काः खल्वेताः कन्यका भवन्तीति ।
विश्वावसुः । आचार्य, स्मरामोव सर्वम्, क्षणमपेक्ष्यतां
सर्वे:, न केनापि कथ्यताम्, एषोऽहमेव कथयामि । इयं
सीता, इयं माण्डवी, इयमूर्मिला, इयमपि श्रुतकीर्त्ति: ।
नैतदेवम् ?
 
आचार्य: । एवमेवायुष्मन्, एवमेव । अथ कथय
त्वमिदानों सत्यकाम, आसु खलु राजकुमारीषु कतमा
नाम केन नाम राजकुमारेण पर्यणीयतेति ।
 
४८
 

 
सत्यकामः । एष कथयामि - रामचन्द्रेण सीता,
भरतेन माण्डवी, शत्रुघ्नेनोर्मिला- ।
 
विश्वावसुः । अति हि नाम प्रगल्भसे त्वं सत्यकाम, सुष्ठु
खलु कथ्यते त्वया ऊर्मिला किल शत्रुघ्नेन पर्यणीयतेति । ननु
तर्हि कुमारो लक्ष्मणः श्रुतकीतिं पर्यणयदिति कथयिष्यसि ?
 
सत्यकामः । को नाम मूढ एवं कथयिष्यति, कथयति
वा । ननु मृष्यतामिदमेकं स्खलितम् । को नाम जनो न
स्वलति । ब्रवीमि – लक्ष्मण ऊर्मिलां पर्यण्यत्, शत्रुघ्नश्च
श्रुतकीर्त्तिम् ।
 
आचार्य: । किं भद्र संवाहक, किं तवात्र सहसागमन--
-
 
द्वादशः प्रपाठक:
 
82
 
व्याधित इव दृश्यते, जीविष्यत्येष न वेति सन्दिह्यतेऽस्माभिः ।
तद् भवानपि तावदेनं द्रष्टुमर्हतीति निवेदयामि ।
 
आचार्य: । भद्र, गच्छ त्वं तत्र, एषोऽहमपि गच्छामि }
आयुष्मन्त:, सहसा प्रतिबध्यतेऽद्य युष्माकं चित्रदर्शन मिति
विषौदामि, का गतिः, अन्येद्यः पुनः सर्वं दर्शयिष्यामि ।
 
द्वादशः प्रपाठकः
 
0:1
 
निष्ठाप्रत्ययः
 
PAST PARTICIPLES
 
धातवः
 
फल् bhu. p. to be fulfilled.
वृध् bhu. a. to grow; to
 
thrive.
 
स्ट bhu. p. to go ; with y to
spread ; with अनु to follow.
स्था bhu. p. with प्र a. to go.
 
शब्दाः
 
ग्रा: ind. implying anger.
 
आचन्द्रसूर्य adv. as long as
 
प्रयोजनम् ?
 
the sun and the moon
संवाहक: । खामिन्, स खलु गोवत्सो नन्दनो नाम
exist.
Digitised by Ajit Gargeshwari For Karnataka Samskrita University
 
करुणतर adj. very pathetic.
काष्ठा / a quarter of the sky;
a limit; परा काष्ठा the last
limit.
 
8