2022-09-27 19:07:28 by ambuda-bot
This page has not been fully proofread.
  
  
  
  एकादशः प्रपाठकः
  
  
  
   
  
  
  
भावकर्मप्रक्रिया
   
  
  
  
IMPERSONALS AND PASSIVES
   
  
  
  
धातवः
   
  
  
  
कृ tan. u. with सत् to respect,
to receive hospitably.
क्षिप् tud. u. to throw.
   
  
  
  
-
   
  
  
  
गल्भ bhu. a. with प्र to be
bold or proud.
   
  
  
  
दिह ad. u. to smear; with
सम् to doubt.
दीप् div. a. to shine.
धाव bhu. u. to run.
   
  
  
  
शब्दाः
   
  
  
  
कतिचित् adj. some, several.
जृम्भकास्त्र n. a kind of fabu-
lous weapon which makes
an enemy yawn.
   
  
  
  
भास् bhu. a. to shine; with
सम् + उत् to shine inten-
sely.
   
  
  
  
म्हघ div. u. to
   
  
  
  
forgive.
   
  
  
  
लोक bhu. a. लोकि chur. p.
with a to see.
   
  
  
  
वृत् bhu. a. to be, to exist.
सट्टु bhu. p. with वि to be
sorrowful.
   
  
  
  
दिव्य adj. divine.
   
  
  
  
वाढ़म् ind. certainly; oh
yes.
   
  
  
  
अहो सर्वेऽपि मे विद्यार्थिनः समुत्सुका
   
  
  
  
आचार्य: ।
   
  
  
  
दृश्यन्ते । तद् दृश्यतामिदं युष्माभिः ।
   
  
  
  
।
   
  
  
  
४७
   
  
  
  
एकादशः प्रपाठकः
   
  
  
  
विश्वावसुः ।
   
  
  
  
अथ किमेतदव वर्तते ?
   
  
  
  
आचार्य: । किं न त्वयेदं ज्ञायते ? ननु
   
  
  
  
किं वत्स सत्यकाम, अपि बुध्यते त्वयेदम् ?
   
  
  
  
अत्र खलु
   
  
  
  
सत्यकामः । बाढ़म्, बुध्यत एवेदं मया ।
भगवता विश्वामित्रेण रामचन्द्राय दिव्यान्यस्त्राणि प्रदीयन्ते ।
इह चैतानि समुदुद्भासन्ते जृम्भकास्त्राणि ।
   
  
  
  
आचार्य: । इहापोदमवलोक्यतामायुष्मद्भिः । अयं दुरात्मा
निशाचरो मारीचो नाम, अयं च दुर्हत्त: सुबाहुः । अहो
भोषणत्वमेतयो रूपस्य ! हन्त चित्रेऽपि कथं दीप्यत इव
नयनाभ्याम् ! पश्यात्र रामेण निशिताः शराः क्षिप्यन्ते,
इह च प्राणभयात् द्रुतं धाव्यते पापीयसा मारीचेन ।
विश्वावसुः । इहाप्येष स्त्रियते दुरात्मा सुबाहुः,
   
  
  
  
अन्येऽपि
   
  
  
  
वसुना !
   
  
  
  
SUFF
   
  
  
  
Digitised by Ajit Gargeshwari For Karnataka Samskrita University
   
  
  
  
स्मर्थतां तावत् ।
   
  
  
  
च कतिचिदु राक्षसाः ।
   
  
  
  
इन्द्रविजयः । विलोक्यतामत्र, एष सलक्ष्मणो रामो
राक्षसवधानन्दितैः सिद्धाश्रमवासिभिर्मुनिभिः कथं सत्यते ।
   
  
  
  
आचार्य: । इहापि दृश्यतां वत्सेः । अयं मिथिला-
वृत्तान्तः । इदमभज्यत शिवशरासनं रामेण ।
कथं सर्वविस्मितः स्थीयते ।
   
  
  
  
दृष्ट्वा चेटं
   
  
  
  
विश्वावसुः । काभिः पुनरेताभिः कन्यकाभिर्भूयते ?
हन्त भोः, न किञ्चित् स्मर्यते विश्वा-
सत्यकामः ।
   
  
  
  
  
भावकर्मप्रक्रिया
IMPERSONALS AND PASSIVES
धातवः
कृ tan. u. with सत् to respect,
to receive hospitably.
क्षिप् tud. u. to throw.
-
गल्भ bhu. a. with प्र to be
bold or proud.
दिह ad. u. to smear; with
सम् to doubt.
दीप् div. a. to shine.
धाव bhu. u. to run.
शब्दाः
कतिचित् adj. some, several.
जृम्भकास्त्र n. a kind of fabu-
lous weapon which makes
an enemy yawn.
भास् bhu. a. to shine; with
सम् + उत् to shine inten-
sely.
म्हघ div. u. to
forgive.
लोक bhu. a. लोकि chur. p.
with a to see.
वृत् bhu. a. to be, to exist.
सट्टु bhu. p. with वि to be
sorrowful.
दिव्य adj. divine.
वाढ़म् ind. certainly; oh
yes.
अहो सर्वेऽपि मे विद्यार्थिनः समुत्सुका
आचार्य: ।
दृश्यन्ते । तद् दृश्यतामिदं युष्माभिः ।
।
४७
एकादशः प्रपाठकः
विश्वावसुः ।
अथ किमेतदव वर्तते ?
आचार्य: । किं न त्वयेदं ज्ञायते ? ननु
किं वत्स सत्यकाम, अपि बुध्यते त्वयेदम् ?
अत्र खलु
सत्यकामः । बाढ़म्, बुध्यत एवेदं मया ।
भगवता विश्वामित्रेण रामचन्द्राय दिव्यान्यस्त्राणि प्रदीयन्ते ।
इह चैतानि समुदुद्भासन्ते जृम्भकास्त्राणि ।
आचार्य: । इहापोदमवलोक्यतामायुष्मद्भिः । अयं दुरात्मा
निशाचरो मारीचो नाम, अयं च दुर्हत्त: सुबाहुः । अहो
भोषणत्वमेतयो रूपस्य ! हन्त चित्रेऽपि कथं दीप्यत इव
नयनाभ्याम् ! पश्यात्र रामेण निशिताः शराः क्षिप्यन्ते,
इह च प्राणभयात् द्रुतं धाव्यते पापीयसा मारीचेन ।
विश्वावसुः । इहाप्येष स्त्रियते दुरात्मा सुबाहुः,
अन्येऽपि
वसुना !
SUFF
Digitised by Ajit Gargeshwari For Karnataka Samskrita University
स्मर्थतां तावत् ।
च कतिचिदु राक्षसाः ।
इन्द्रविजयः । विलोक्यतामत्र, एष सलक्ष्मणो रामो
राक्षसवधानन्दितैः सिद्धाश्रमवासिभिर्मुनिभिः कथं सत्यते ।
आचार्य: । इहापि दृश्यतां वत्सेः । अयं मिथिला-
वृत्तान्तः । इदमभज्यत शिवशरासनं रामेण ।
कथं सर्वविस्मितः स्थीयते ।
दृष्ट्वा चेटं
विश्वावसुः । काभिः पुनरेताभिः कन्यकाभिर्भूयते ?
हन्त भोः, न किञ्चित् स्मर्यते विश्वा-
सत्यकामः ।