This page has not been fully proofread.

एकादशः प्रपाठकः
 
भावकर्मप्रक्रिया
 
IMPERSONALS AND PASSIVES
 
धातवः
 
कृ tan. u. with सत् to respect,
to receive hospitably.
क्षिप् tud. u. to throw.
 
-
 
गल्भ bhu. a. with प्र to be
bold or proud.
 
दिह ad. u. to smear; with
सम् to doubt.
दीप् div. a. to shine.
धाव bhu. u. to run.
 
शब्दाः
 
कतिचित् adj. some, several.
जृम्भकास्त्र n. a kind of fabu-
lous weapon which makes
an enemy yawn.
 
भास् bhu. a. to shine; with
सम् + उत् to shine inten-
sely.
 
म्हघ div. u. to
 
forgive.
 
लोक bhu. a. लोकि chur. p.
with a to see.
 
वृत् bhu. a. to be, to exist.
सट्टु bhu. p. with वि to be
sorrowful.
 
दिव्य adj. divine.
 
वाढ़म् ind. certainly; oh
yes.
 
अहो सर्वेऽपि मे विद्यार्थिनः समुत्सुका
 
आचार्य: ।
 
दृश्यन्ते । तद् दृश्यतामिदं युष्माभिः ।
 

 
४७
 
एकादशः प्रपाठकः
 
विश्वावसुः ।
 
अथ किमेतदव वर्तते ?
 
आचार्य: । किं न त्वयेदं ज्ञायते ? ननु
 
किं वत्स सत्यकाम, अपि बुध्यते त्वयेदम् ?
 
अत्र खलु
 
सत्यकामः । बाढ़म्, बुध्यत एवेदं मया ।
भगवता विश्वामित्रेण रामचन्द्राय दिव्यान्यस्त्राणि प्रदीयन्ते ।
इह चैतानि समुदुद्भासन्ते जृम्भकास्त्राणि ।
 
आचार्य: । इहापोदमवलोक्यतामायुष्मद्भिः । अयं दुरात्मा
निशाचरो मारीचो नाम, अयं च दुर्हत्त: सुबाहुः । अहो
भोषणत्वमेतयो रूपस्य ! हन्त चित्रेऽपि कथं दीप्यत इव
नयनाभ्याम् ! पश्यात्र रामेण निशिताः शराः क्षिप्यन्ते,
इह च प्राणभयात् द्रुतं धाव्यते पापीयसा मारीचेन ।
विश्वावसुः । इहाप्येष स्त्रियते दुरात्मा सुबाहुः,
 
अन्येऽपि
 
वसुना !
 
SUFF
 
Digitised by Ajit Gargeshwari For Karnataka Samskrita University
 
स्मर्थतां तावत् ।
 
च कतिचिदु राक्षसाः ।
 
इन्द्रविजयः । विलोक्यतामत्र, एष सलक्ष्मणो रामो
राक्षसवधानन्दितैः सिद्धाश्रमवासिभिर्मुनिभिः कथं सत्यते ।
 
आचार्य: । इहापि दृश्यतां वत्सेः । अयं मिथिला-
वृत्तान्तः । इदमभज्यत शिवशरासनं रामेण ।
कथं सर्वविस्मितः स्थीयते ।
 
दृष्ट्वा चेटं
 
विश्वावसुः । काभिः पुनरेताभिः कन्यकाभिर्भूयते ?
हन्त भोः, न किञ्चित् स्मर्यते विश्वा-
सत्यकामः ।