We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

एकादशः प्रपाठकः
 
भावकर्मप्रक्रिया
 
IMPERSONALS AND PASSIVES
 
धातवः
 
कृ tan. u. with सत् to respect,
to receive hospitably.
क्षिप् tud. u. to throw.
 
-
 
गल्भ bhu. a. with प्र to be
bold or proud.
 
दिह ad. u. to smear; with
सम् to doubt.
दीप् div. a. to shine.
धाव bhu. u. to run.
 
शब्दाः
 
कतिचित् adj. some, several.
जृम्भकास्त्र n. a kind of fabu-
lous weapon which makes
an enemy yawn.
 
भास् bhu. a. to shine; with
सम् + उत् to shine inten-
sely.
 
म्हघ div. u. to
 
forgive.
 
लोक bhu. a. लोकि chur. p.
with a to see.
 
वृत् bhu. a. to be, to exist.
सट्टु bhu. p. with वि to be
sorrowful.
 
दिव्य adj. divine.
 
वाढ़म् ind. certainly; oh
yes.
 
अहो सर्वेऽपि मे विद्यार्थिनः समुत्सुका
 
आचार्य: ।
 
दृश्यन्ते । तद् दृश्यतामिदं युष्माभिः ।
 

 
४७
 
एकादशः प्रपाठकः
 
विश्वावसुः ।
 
अथ किमेतदव वर्तते ?
 
आचार्य: । किं न त्वयेदं ज्ञायते ? ननु
 
किं वत्स सत्यकाम, अपि बुध्यते त्वयेदम् ?
 
अत्र खलु
 
सत्यकामः । बाढ़म्, बुध्यत एवेदं मया ।
भगवता विश्वामित्रेण रामचन्द्राय दिव्यान्यस्त्राणि प्रदीयन्ते ।
इह चैतानि समुदुद्भासन्ते जृम्भकास्त्राणि ।
 
आचार्य: । इहापोदमवलोक्यतामायुष्मद्भिः । अयं दुरात्मा
निशाचरो मारीचो नाम, अयं च दुर्हत्त: सुबाहुः । अहो
भोषणत्वमेतयो रूपस्य ! हन्त चित्रेऽपि कथं दीप्यत इव
नयनाभ्याम् ! पश्यात्र रामेण निशिताः शराः क्षिप्यन्ते,
इह च प्राणभयात् द्रुतं धाव्यते पापीयसा मारीचेन ।
विश्वावसुः । इहाप्येष स्त्रियते दुरात्मा सुबाहुः,
 
अन्येऽपि
 
वसुना !
 
SUFF
 
Digitised by Ajit Gargeshwari For Karnataka Samskrita University
 
स्मर्थतां तावत् ।
 
च कतिचिदु राक्षसाः ।
 
इन्द्रविजयः । विलोक्यतामत्र, एष सलक्ष्मणो रामो
राक्षसवधानन्दितैः सिद्धाश्रमवासिभिर्मुनिभिः कथं सत्यते ।
 
आचार्य: । इहापि दृश्यतां वत्सेः । अयं मिथिला-
वृत्तान्तः । इदमभज्यत शिवशरासनं रामेण ।
कथं सर्वविस्मितः स्थीयते ।
 
दृष्ट्वा चेटं
 
विश्वावसुः । काभिः पुनरेताभिः कन्यकाभिर्भूयते ?
हन्त भोः, न किञ्चित् स्मर्यते विश्वा-
सत्यकामः ।