This page has not been fully proofread.

२८
 
संस्कृतसन्दर्भः
 
अथ कथय साम्तं कच्चित् कुशलिनस्ते
 
समागतोऽस्मि ।
सर्वे परिवाराः ?
 
;
 
विष्णुरातः । नैवं सखे त्रिचतुरवर्षीयः कनिष्ठ:
सोदरो मे पुरुषोत्तमो नाम अन्येद्युः सहसा कुक्कुराद भीतः
सोपानादपतत् । तेन भग्न इव दक्षिणो बाहुरिति परं
कष्टमनुभवत्येषः । अन्यत् सर्व कुशलम् ।
 
वासुदेव इदानीं कुतो वा
 
सोमदत्तः । अथायुष्मान्
 
किं वा पठति ?
 
विष्णुरातः ।
भक्तिशास्त्र पठति ।
 
सोमदत्तः । आं स्मरामि, आयुष्मतश्चन्द्रप्रभाद् अपीदम्
अशृणवम्, तद् व्यस्मरमिति त्वां पुनरपृच्छम् ।
 
विष्णुरातः । तद् आगच्छ सखे सोमदत्त, अस्मद्गृहम् ।
मध्याहेऽद्य इहैव भक्षयेः ।
 
सोमदत्तः । सखे, एवं भवतु । तत् तत्रैव गच्छाव ।
 
स इदानौं तत्रभवतः श्रीधराचार्यादेव
 
20Per
 
Ubi
 
सप्तमः प्रपाठकः
 
धातवः
 
– अदादयः
 
ऌट्, षष्ठौ सप्तमी च
 
-
 
ROOTS OF THE SECOND CONJUGATION
 
FUTURE TENSE
 
SIXTH AND SEVENTH CASE-ENDINGS
 
Hoch Was Play
 
धातवः
( क )
 
श्रदादयः
 
अस् p. to be.
 
इ p. to go ; with अव to
know ; with उत् to rise ;
with to go to.
द्रा p. to sleep, with नि con-
veys the same meaning.
ब्रू 4 to say, to tell. [ seem.
 
भा p. to shine ; with प्रति to
 
AUDE
 
piidakopon
 
PR
 
रु p. to cry; to hum; to-
sound in general.
 
वच् ý. to say, to speak.
विट् p. to know.
शी a to lie down.
स्तु 4. to praise.
 
ना 2. to bathe.
 
स्वप् p. to sleep.
 
या p. to go ; with ग्रा to come.) हन् p. to kill.
 
Digitised by Ajit Gargeshwari For Karnataka Samskrita University
 
*