This page has not been fully proofread.

संस्कृतसन्दर्भ:
 
विष्णुरातः । अथ कुल त्वम् अगच्छ: ?
सोमदत्तः । शृणु यत्राहम् अगच्छम् । ह्यः किल
आचार्यचरण आदिशन्, यथा वस सोमदत्त, गृहाणेदं
पत्रं, गच्छ च नगरं कौशाम्बीं नाम ।
 
विष्णुरातः । अथ कियदु दूरं तन्नगरं युष्माकं ग्रामात् ?
सोमदत्तः । योजनइयं भवेदिति सम्भावयामि ।
इदानीं तु सुलभं यानमिति दूरोऽप्ययं पन्था न कमपि
क्लिश्नाति ।
 
विष्णुरातः । ततः ।
 
-
 
सोमदत्तः । ततस्तेऽकथयन् – जानास्येव तत्रभवान्
श्रीधराचार्यस्तव निवसतीति । यच्छेदं पत्रं तस्मै, आनय
चास्य प्रत्युत्तरम् ।
 
विष्णुरातः । विश्वविदितो महामहोपाध्याय: श्रीधरा-
चार्य: । तत् को नामेदानीं तं न जानाति । ततस्त्व
किमकरो:
 
षष्ठः प्रपाठक:
 
२७
 
नयं श्रीधराचार्यः । तथैवास्य कञ्चित् प्रभावम् अपश्यं यथायं
दर्शनेनैव पुनाति शरीरम्, धुनाति पापम्, लुनाति च
प्रवृत्तिमसतीम् । तथैवास्य मधुरः संलापः यथायं सर्वस्यैव
हृदयं प्रोणाति । आश्रय इवायं धर्मंस्य, मूर्त्तिरिव च
सौजन्यस्य । स्फुरत्ययं निरन्तरं केनाप्यटष्यरमणीयेन तेजसा,
पुष्णाति च वदनमण्डले काञ्चित् अपूर्व श्वियम् । सखे
विष्णुरात, किंबहुना, अपश्यमहं यद् द्रष्टव्यम् ।
 
विष्णुरातः । नूनं सुप्रसन्ना ते भगवती भवितव्यता,
यत् त्वमोदृशं महापुरुषमपश्यः । अथ जानासि कोदृश-
स्तत्पत्रार्थः, किञ्चास्य महाभागस्य प्रतिवचनम् ?
 
सोमदत्तः । अग्गृहामहं तं लेखम्, उदचलं च
कौशाम्बीं प्रति, उपागच्छं च क्षणेनैव तत्र ।
 
अथ कथय कथं त्वं तत्रभवन्तं श्रीधरा-
सोमदत्तः । कथं न जानामि । अस्माकम् आश्रमे
किल सारखतोत्सवः । तद् यदि अत्रभवन्तः सहान्ते-
वासिभिः कृपयागच्छेयुः, अतिमहती भवेन्नः प्रीतिरिति
पत्रार्थ: ।
 
विष्णुरातः । अथ प्रतिवचनम् ?
 
यथा
 
सोमदत्तः । एवं तेऽकथयन्, – वत्स सोमदत्त, गृहाणेदं
प्रतिपत्रम् । कथय
चेदं वाचिकमाचार्येभ्यः,
सारस्वतोत्सवनिमन्त्रणेन महानस्माकमानन्दो गौरवं च ।
इच्छामश्च सर्वे वयम् उत्सवदर्शनानन्दमिति । अथ तदनु-
सोमदत्तः । सखे किं कथयामि । यत् खलु पूर्व रोधात् तत्रैव तां रात्रिमनयम् । अस्मरं च कौशाम्बी-
कर्णेनाटणव, तदिदानों नयनेनैव अवलोकयम् । अतिमहाshwari For Kजगरातkaसमीप एव Udiv गृहमिति । अतस्तस्माद इह
 
विष्णुरातः ।
चार्यम् अपश्यः ।