This page has not been fully proofread.

संस्कृतसन्दर्भः
 
आचार्य: । क नु खल्विदानों पद्मप्रभो भवेत् ? वत्स,
किं त्वमत करोषि, पश्य तावत् किमधुनापि पद्मप्रभो
नागच्छति । अये कथमेष इहैवागच्छति । तद् वत्स,
अलं गमनेन, कुरु त्वं यत् करोषि ।
 
पद्मप्रभः ।
 
नमस्ते ।
तात,
 
वत्स पद्मप्रभ, त्वमद्य
 
आचार्य: । स्वस्ति ते वत्स ।
स्नानाय नदीं गच्छेः । तत्र च कृतस्नानः अस्माकम् उद्यान-
पालाय कथये: यद् आयुष्मान् कुश: शिरीषेभ्यः चम्पकेभ्यश्च
स्पृहयति । अतस्त्व' तानि कुसुमानि अवचिनुयाः, प्रहिणु-
याच शीघ्रम् । अहमस्मै बहूनि कुसुमानि धारयामि ।
तदयम् अद्य यदि तानि न प्राप्नुयात्, तर्हि भृशं मे कुप्येत् ।
अतस्त्व' नेदं वचनमन्यथा कुर्या: । पद्मप्रभ,
अपि शक्नुया-
स्त्वम् ?
 
२२
 
पद्मप्रभः ।
 
आचार्यः ।
 
कथ' न शक्नुयाम् ? किमत्र दुष्करम् ?
तद् गच्छ त्वं', प्रहिणु चात्रास्माकं भृत्य
 
संवाहकं नाम ।
 
पद्मप्रभः ।
 
एषोऽहं तथा करोमि ।
 
आचार्यः । शृणु संवाहक, त्वमद्य कियझो मधुरेभ्यः
 
पञ्चमः प्रपाठकः
 
२२
 
प्राप्नोमि, तथा त्वं कुरु इति । अन्यदपि शृणु, योऽय-
मस्माकं बन्धुः शीलभद्रो नाम, तस्मै कथयेः, यदु अद्य यदि
भवान् अस्माकं गृहमागच्छेत्, तर्हि महतो नः प्रोतिर्भवे-
दिति ।
वत्स कुश, किं ते नयनं सजलमिव, वदनं च
गम्भीरमिव पश्यामि ? किं ते अप्रियम् ? आं स्मरामि,
स्मरामि ।
संवाहक संवाहक, वत्साय कुशाय किमपि
क्रीडनकम् अवश्यमानयेः । वसे इन्दुमति, त्वं पुनरत्न
किं करोषि ।
 
4
 
इन्दुमती । किमन्यत् करोमि, शृणोमि कुशोऽद्य किं
प्राप्नुयादिति ।
 
आचार्य: । कृतं कृतं खेदेन वत्से इन्दुमति । संवाहक-
स्तुभ्यमपि क्रीडनकमानयेत् । संवाहक, एवं कुर्या: ।
संवाहकः । यदादिशति प्रभुः ।
 
मा मेवं तात, न प्राप्नुयात् इन्दुमती क्रीड़न-
कुशः ।
 
कम् ।
 
आचार्य: । किं तवापराध्यति इन्दुमती ?
 
कुश: ।
 
प्राप्नुयाम् ।
 
नहि ; नेयं किञ्चित् प्राप्नुयात्, अहमेव सर्व
 
आचार्य: । ईर्ष्यसि त्व' वत्स कुश ।
 
फलेभ्यः, यथा आम्राय, पनसाय, नारिकेलादिभ्यश्च आपण
तत्र च वणिजे धनपतये कथयेः, यदहं कुण्डलाय
गच्छेः ।
कटकाय च किञ्चित् सुवर्णमिच्छामि, तद् यथाई adhwari For चान्य ईर्ष्यत्, असूयेदुa वाhive नीचोऽयमाचारो, न पुनः
 
सज्जन एवं करोति । न कश्चित् केवल
 
मेव
कुरु । नहि
स्वार्थं पश्येत्, न