This page has not been fully proofread.

१८
 
संस्कृतसन्दर्भः
 
भवति । तद् गच्छत यूयमिदानीम् आयुष्मन्तः, अनुतिष्ठत
च यदु आदिष्टम् । अहमपि अन्यत् सर्वं चिन्तयानि । अथ
सौम्य शान्तिनाथ, वत्सः पुरञ्जनः कुत्र ? अपि शाम्यत्येष: ?
अपि नायं पुनः कुप्यति ?
शान्तिनाथः । प्रबलः खल्वस्य क्रोधः, तदिदानीमपि
क्रुध्यत्येव, दृप्यति च कथयति च दारुणानि वचनानि,

तानि चास्माकं मर्माणि स्पृशन्ति, अथवा न केवलं स्पृशन्ति,
अपि त कृन्तन्त्येव ।
 
आचार्यः । हन्त क्रोधातिशयोऽस्य, येनेदानीमुत्सव-
समयेऽपि तपखी विषमः । वत्स, कथय तं, यदहं तस्य
दर्शनमिच्छामीति ।
 
शान्तिनाथः । यथादिशत्याचार्यः । एष गच्छामि ।
कोऽयमेकको भ्राम्यति ? कथं पुरञ्जन एव । पुरञ्जन,
पुरञ्जन, इहागच्छ, अनभवन्त आचार्यचरणास्ते दर्शन-
मिच्छन्ति ।
 
पुरज्जनः । अलम् अलम् मिथ्याकथनेन, नाहं
 
गच्छामि ।
 
शान्तिनाथः । भ्रातः पुरञ्जन, नाहमनृतं कथयामि,
आगच्छ, पश्य च स्वयमेव ।
 
पुरञ्जनः । अपि सत्यमेव ? भवतु, गच्छामि ) आचार्य,
 
एषोऽहं प्रणमामि ।
 
चतुर्थः प्रपाठकः
 
आचार्य: । वत्स, कुशलं ते भवतु । वत्स पुरज्जन,
इदं पुनः पृच्छामि, कोऽयं ते व्यामोह: ? किं त्वमेवम्
अस्थाने कुप्यसि ? किं त्वमेवम् उन्माद्यसीव ? न त्वं केनापि
आलपसि, न केनापि क्रीड़सि, न च किञ्चिदु अनुतिष्ठसि ।
पश्येते सर्वे ब्रह्मचारिण आनन्देन नृत्यन्तीव । त्वमेवैक इत्यं
विषमस्तिष्ठसि । न ते चित्त सन्तुष्यति ।
वत्स, किमेवं
कस्तवापराध्यति ? अहन्तु न
रा
 
नहि सर्वेऽपि ब्रह्मचारिणस्तव शत्रवः । कथ-
मुह्यसि ?
पश्यामि ।
 
१८
 
10017
 
यामि वत्स, बन्धव एव ते तव । स्निह्यत्येव तेषां चित्तम् ।
आयुष्मन्, ब्रह्मचारी त्वम् । न हि ब्रह्मचारी एवं कुप्यति ।
तत् अलमेतेन कोपेन । मुञ्चेनं शीघ्रम् । दुर्विंपाक: खल्व-
यम् । त्यजेदं दौर्म॑नस्यम् । पश्य चेदं सारस्वतोत्सवकार्य॑म् ।
कथय वत्स पुरञ्जन, कथय सत्य', यदि न त्व' प्रसीदसि, न
त्व' सन्तुष्यसि, न च त्वौं किञ्चित् पश्यसि, तर्हि कथमयं
सारखतोत्सवः सिध्यतु ? कथं नु खलु त्वया विना उत्सवः
सम्भवति । तद् विसृजेमं निर्बंन्धं, संगच्छख च सर्वैः
सुहृद्भिः । गच्छ त्वं सौम्य शान्तिनाथ, सह पुरञ्जनेन ।
कथय च सर्वान् विद्यार्थिनः यथा न कश्चित् पुरञ्जनस्या-
प्रियमाचरति । प्रत्यासीदति मे कार्यान्तरकाल इति
अहमपि गच्छामि ।
 
Digitised by Ajit Gargeshwari For Karnataka Samskrita University