This page has not been fully proofread.

संस्कृतसन्दर्भः
 
विद्यार्थिन् m. one who wants ! समयवेदिन m. one who knows
learning, a student.
the proper time.
 
वेदि / an elevated spot of
ground.gral Sis
व्यामोह m. infatuation
शाश्वत adj. eternal.
शोभोपकरण . the materials
 
for elegance.
 
सरस adj. fresh.
oldaragon
सारस्वतोमव m. the festival
of the goddess सरस्वतो.
सौम्य m. gentle, good.
 
स्थाने ind. in the right place.
 
चतुर्थं: प्रपाठक:
 
ब्रह्मचारिणः । कर्मविभागं निर्दिशन्त्वाचार्यचरणाः ।
आचार्य: । युक्तमिदम् । सौम्य चन्द्रप्रभ, त्व' तावत्
सह सत्यव्रतेन निमन्त्रणपत्र रचय । सत्यकामः, चन्द्रकेतुः,
सोमदत्तश्च तेनादर्शन कानिचित् पत्राणि लिखन्तु । इन्द्र-
पालितो जयसेनश्च तानि प्रेरयताम् ।
 
यशोभूतिः । आचार्य, अहं पुन: ?
 
आचार्य: ।
ः । वत्स, तवापि कथयामि । य एते आश्रम-
पादपाः, यथा शालाः, शिरीषा:, मधूकाः, चूताः, वकुलाः,
देवदारवश्थ, जीर्णै गलितेश्च पवैर्मलिनस्तेषां तलदेशः,
अतस्त्व सह मैत्रेयप्रभृतिभिस्तानि पत्त्राणि बहिर्निचिप ।
किं पृच्छसि चन्द्रचूड़, किं मे कार्य्यमिति ! वत्स, इदं ते
कार्य निर्दिशामि । या एता अस्माकमुपवेशनवेदयः, यथा
चन्द्रवेदिः, मरकतवेदिः, पद्मवेदिः, उत्पलवेदिप्रभृतयश्च,
ता एव त्वं सह देवगुप्तेन विश्वावसुना च मार्जय, लिम्प च ।
एष पुण्डरीकः, वसुभद्रः, धर्मपालितः, श्रीपतिदत्तच उत्सव-
भूमिं, पन्थानं चैतं जलेन सिञ्चन्तु । अथ युष्माकं केचित्
मरसानि देवदारुदलानि, केचित् रमणीयानि खर्जूरपत्राणि,
केचिद् अभिनवानि सपल्लवानि चूतमुकुलानि, केचित् सदलान्
कदलीकाण्डान्, केचिच तानि तान्यपराणि शोभोप-
करणानि आहरन्तु । अयन्तु ब्रह्मदत्तस्तथा सर्वमनुतिष्ठतु
यथा महोत्सवोचितं अतिथिविशेषोचितं च सर्वं भोज्य
 
आचार्य: । विजयगुप्त ! विजयगुप्त !
 
विजयगुप्तः ।
 
यथा
 
2
 
महम् आचार्य । किमादिशत्याचार्यः ।
आचार्यः ।
वत्स विजयगुप्त, समागतः किलास्माकं
सारखतोत्सवः ।
तत् कथय आयुष्मन्तम् इन्द्रविजय,
सर्वे ब्रह्मचारिणः सम्मिलन्ति तथा त्वं शङ्ख' धम, अहं
कार्यजातमुपदिशामीति ! अहो समयवेद्यस्माकं वत्स इन्द्र-
विजयः, यदेष स्वयमेवेदानों शङ्ख धमति । आगच्छन्ति च
मे विद्यार्थिनः । आगच्छत आयुष्मन्तः आगच्छत; उप-
विशत चात्र ।
 
ब्रह्मचारिणः । आचार्य, एते वयं प्रणमामः ।
आचार्य: । चिरं जीवन्तु मे वत्साः, विन्दन्तु च शाश्वतं
कुशलम् । आयुष्मन्तः, समागतः सारखतोत्सवः, कार्याणि
 
च बहूनि । तत्सर्वमनुतिष्ठत यूयमिति कथयामिjit Gargeshwari For Karnataka Samskrita University