This page has not been fully proofread.

• संस्कृतसन्दर्भः.
 
प्रसून n a flower.
 
प्रस्फुटित adj. opened.
ब्रह्मचारिन् m. a student who
practises the prescribed
duties and ob
observances
in studing the Vedas, etc.
at the house of his आचार्य
 
till he settles in life.
 
भद्र n. or adj. good.
भवाडंश adj. one like yourself.
मधुलोलुप adj.greedy of honey.
मे pro. मम.
यावत् ind. see तावत्.
वटु m. a boy.
 
वानप्रस्थ m. One in the third
stage of his religious life.
वेदान्त m. one of the six
 
of
 
principal systems
Hindu Philosophy:
सत्कार n a hospitable recep-
tion ; reverence.
सदाचार m. good observance.
verse of the
सामन् n.
Sāmaveda.
 
[ merit.
सुकृत n. virtue or religious
खेच्छाचार m. waywardness.
हन्त भो: ind, used to imply
joy, surprise.
 
होमगन्ध M. होम m. offering
oblation to the gods into
fire, गन्ध m. odour; odour
of oblations offered to the
gods into fire.
 
तृतीयः प्रपाठकः
 
सफलमिवेदानों मे नयनम् । हन्त कथमेते खेलन्ति । एको
धावति, अपरोऽनुधावति । एकः पतति, अन्ये हसन्ति ।
कश्चिञ्चलति, अपरस्तिष्ठति । एके भ्रमन्ति, अपरे गायन्ति ।
तद् मनोज्ञम्, अतिमनोज्ञं दर्शनमिदम् । धर्मरक्षित, अग्रत-
धर्मरक्षितः । संखे ब्रह्मदत्त, पश्यसि इदं तद् आश्रमपदम् ?
ब्रह्मदत्तः । कथं न पश्यामि । पश्यामि च नन्दामि च ।
धर्मरक्षित, के पुनरेते क्रोड़न्ति ?
 
धर्मरक्षितः ।
 
वटव एते ।
 

 
स्तावद् गच्छावः ।
 
धर्मरक्षितः । जिघ्रसि ब्रह्मदत्त, कथमेष सुरभिम-
गन्धः सर्वत उद्गच्छति ? एते हरिणशिशवो निरुद्वेगा:
पश्यन्ति च, धावन्ति च, क्रीड़न्ति च । एते मयूराश्चरन्ति ।
इमाश्चात्र होमधेनवः पर्यटन्ति । एते शुकशावकाः, अन्ये
चानेके विहङ्गमा: कूजन्ति ।
 
ब्रह्मदत्तः । सखे, इतोऽपीयं रमणीया उल्लसति
तरुवीथिः । एतानि प्रस्फुटितानि प्रसूनानि । गुञ्जन्ति
चैते मधुलोलुपा मधुकराः ।
 
अवाप्यवलोकयावः ।
 
धर्मरक्षितः । ब्रह्मदत्त,
परिभ्रमन्ति ब्रह्मचारिणः । आहरन्ति चैते कुशं, पुष्पं,
समिधञ्च । एते हि परिचरन्ति आचार्यान्, न तु दुर्जनान् ;
आचरन्ति सदाचारान्, न तु खेच्छाचारान्; परिहरन्त्य-
विनयं, न तु विनयम्; त्यजन्ति हिंसां, न तु दयाम् ;
वदन्ति सत्यं, न त्वनृतम् ; संयच्छन्ति च इन्द्रियाणि, न तु
निरपराधान् । एते केचिदु ब्रह्मचारिणो वेदान् पठन्ति,
 
ब्रह्मदत्तः । आश्रमवटव एते ! अहो प्रियमेषां दर्शनम् !
अयत्नरमणीयो वेशः, विनयमधुरश्च स्वभावः सर्वथा Shwei For केचित् सामानि s गायन्ति, केचित् तर्कमालोचयन्ति,
। Ajit