This page has not been fully proofread.

४.
 
संस्कृतसन्दर्भः
 
of the sky, अन . a court-
yard; a quarter of the
sky like a court-yard.
ननु ind. a particle of interro-
gation.
 
निरत adj. engaged.
 
नैसर्गिक adj. natural.
 
परिहरणीय adj. that which
 
should be abandoned.
प्रभातप्राया adj. about to
dawn.
 
बालातपm. वाल adj. not full-
grown, ग्रातप m. sunshine ;
morning sunshine.
विभावरी f. night.
शिशिर n. dew.
 
श्यामल adj. green.
 
समुन्नति / rise, prosperity
 
सम्पन्न adj. prosperous.
सुरभि adj. fragrant.
 
हन्त ind. implying joy or
sorrow. oh ! alas !
 
द्वितीयः प्रपाठकः
 
५०
 
तानि दिगन्तराणि । नवीनमिव च सर्व भुवनम् । वत्स
ब्रह्मव्रत, अनुचितमिदानीं शयनम् । परिहरणीयमिदम् ।
ननु क्षुद्रा मधुकरा अपीदानीं स्वकर्मनिरताः ।
वयं तु
मानवा: ।
 
तत् सर्वथैव अनुचितमिदं, सर्वथैव अनुचितम् ।
 
तृतीयः प्रपाठक:
 
0:1
 
-
 
धातवः - भ्वादयः, चुरादयश्च
द्वितीया
 
लट्,
 
हन्त प्रभातप्राया विभावरी । अस्तोन्मुखो निशाकरः,
दिनकरस्तु उदयोन्मुखः । मलिनं पश्चिमं दिगङ्गनं, उज्ज्वलं तु
पूर्वम् । म्लानानोव कुमुदानि, उत्फुल्लानीव तु कुवलयानि ।
एकतो विषादः, अपरतस्तु प्रसादः । एकतो दुःवं, अपरतस्तु
एको
सुखम् । एकस्यावनतिः, अपरस्य तु समुन्नतिः ।
विपन्नः, अपरस्तु सम्पन्नः । सोऽयं नैसर्गिको नियमः । नहि
गगनं सर्वदा मेघाच्छन्नं, सूर्यसमुज्ज्वलं वा ।
 
up.
 
अहो रमणीयोऽयं समयः । उडुड़ा: कूजनमुखरा
विहङ्गमाः। विकसितानि सुरभीणि कुसुमानि । शिशिर-
सुन्दराणि श्यामलानि दूर्वाक्षेत्राणि । धौरसञ्चारी सुरभि-
शीतलः समीरणः । लोहितो मधुरो बालातपः । उद्भासिshwari Foखे poto play Samskrita Un) घ्रा (जिघ्र ) p. to smell,
 
गुञ्ज, p. to hum.
 
खाटू p. to eat.
 
गै p. to sing; to sing a song. /
 
ROOTS OF THE FIRST AND TENTH
CONJUGATIONS
 
कूज् p. to warble.
क्रीड़ 2. to play.
 
PRESENT TENSE
 
SECOND CASE-ENDING
 
WAR
 
धातवः
( क )
भ्वादयः
 
ग्रट् . to wander, with परि, । गम् (गच्छ) p. to go ; with प्रव
about, to wander about. to know; with उत् to go