This page has been fully proofread once and needs a second look.

( १० )
 
अपरान्तम् (मरणम्) उपस्थितमिति । ( द्र० यो० भा० पा० ३

सू० २२ ) ।
 

यद्यप्ययोगिनास प्यरिष्टेभ्य: प्रायेण तज्ज्ञानमुत्पद्यते, तथापि तेषां

तज्ज्ञानं सामान्याकारेण संशयरूपं भवति, योगिनान्तु नियत-

देशकालतया प्रत्यक्षवदव्यभिचारि भवतीति विशेष इति भोजदेवः ।

( द्र० पा० द० भो० वृ० पा० ३ सू० २२ ) ।

 
अर्थवत्त्वम् - , अर्थवत्त्व
भूतानां पञ्चमं रूपमर्थवत्त्वम् तदपि भूतजयसिद्धये

संयमविषयीक्रियते । यद्यपि भोगापवर्गरूपार्थवत्त्वं गुणेष्वेव वर्तते

ते गुणास्तन्मात्रेषु अन्वयिनः सन्ति, तन्मात्राणि च भूतेषु

अन्वयीनि भवन्ति, भूतानि च भौतिकेषु गोघटादिष्वन्वयीनि

भवन्तीति सर्वमर्थवद्भवति । प्रकृते च भूतेषु यदर्थवत्त्वं पञ्चमं

रूपमस्ति तस्यापि संयमो भूतजयःर्थमपेक्षितो भवतीति ( द्र० यो०

भा० पा० ३ सू० ४४ ) ।
 

 
अर्धमात्रम् - , अर्धमात्र
उदरोरसोर्मध्ये यत्पद्ममधोमुखं तिष्ठत्यष्टदलं, तद्

रेचकप्राणायामेनोर्ध्वमुखं कृत्वा तत्र चित्तं धारयेत् । तत्र पद्ममध्ये

सूर्यमण्डलमकारो जागरितस्थानम्, तदुपरि चन्द्रमण्डलमुकारः

स्वप्नस्थानम् तस्योपरि वह्निमण्डलं मकार: सुषुप्तिस्थानम्,

तदुपरि परं व्योमात्मकं ब्रह्मनादं तुरीयस्थानमर्धमात्र मुदाहरन्ति

ब्रह्मवादिनः ( द्र० यो० मा० त० वै० पा० १ सू० ३६ ) ।

 
अवयवी, अवयविन्
निर्वितर्काया: समापत्तेर्विषयतया सिद्धोऽवयवीति योग-

मतम् । तदुक्तं योगभाष्ये - "तस्या एकबुद्ध्युपक्रमो ह्यर्थात्माs

णुप्रचय विशेषात्मा गवादिर्घटादिर्वा लोकः । स च संस्थान विशेषो

भूतसूक्ष्माणां साधारणों धर्मं आत्मभूतः, फलेन व्यक्तेनानुमितः

स्वव्यज्ञ्जकाञ्जनः प्रादुर्भवति, धर्मान्तरोदये च तिरोभवति ।

स एष धर्मोऽवयवीत्युच्यते । योऽसावेकश्च महांथाणीयांच स्परांवांच

क्रियाधमंकरच तेनावयविना व्यवहाराः क्रियन्ते । यस्य पुनरवस्तुक: