This page has not been fully proofread.

( ६ )
 
इदमप्येकं मतं वर्तते यच्चरकः शेषनागस्यावतारोऽभूत् । एतदा-
घारेण कतिपयविदुषामनुमानमस्ति यत् स नागजातीयः कश्चिदार्य
आसीत् । पतञ्जलिरपि शेषावतारो मन्यते । अतश्चरक । पतञ्जलिरेवेति
तेषां मतम् ।
अस्मात् कारणात् चरकस्य पतञ्जलित्वं साधयन्तस्ते
योगसूत्रकारस्य महाभाष्यकारनामसाम्यात् पतञ्जलित्वं स्फुटमिति कृत्वा ते
कथयन्ति यत् पतञ्जलिरेव चरको नान्यस्तथा योगसूत्राणां चरकसंहिताया
महाभाष्यस्य च रचयिता एक एव पत्नञ्जलिरासीदिति ।
 
इत्थं पतञ्जलेरेकत्वानेकत्व विसंवादे आचार्यप्रियव्रतशर्माणः स्वीये
चरकचिन्तने उभयपक्षसमर्थिकाः युक्तीः समुपस्थापयन्तः बहुषु स्थलेषु
महाभाष्यकारेण सह चरकयोगसूत्रकारयोरेकत्वसमर्थंकं साम्यं प्रदश्यं
षड्मिहॅतुभिर्मंहाभाष्यकारचरकयोः पञ्चमिश्च हेतुभि: योगसूत्रकारचरक-
योर्वैभिन्न्यं साधितवन्तः । आयुर्वेदस्य वृहदितिहासेऽत्रिदेवो लिखति-
योगसूत्रमहाभाष्ययोः रचयिता एक एत्र पतञ्जलिरिति नास्ति निचय
इति । पृ० ४७५
 
अपरे च कथयन्ति – महामाण्येऽने कशब्द एकवचनान्त एव स्वीकृतो
दृश्यते नञ् सूत्रभाष्ये, किन्तु "प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम्"
इति योगसूत्रे बहुवचनान्तप्रयोगो वर्तते । अयं शब्दप्रयोगभेदः पतञ्जलि -
भेदं गमयति । एवं वैद्यके वा योगे वा व्याकरणे वा कस्मिन्नपि प्राचीन-
ग्रन्थे त्रयाणामैक्यसङ्केतो नासाद्यते । न वा वाचस्पतिभिश्रादिवत् स्व-
कृतित्वेनान्यतमस्मन् ग्रन्थे अन्यतमस्य ग्रन्थस्य स्वयं पतञ्जलिना कृतः
क्वचिदुल्लेखो दृश्यते ।
 
अस्यां स्थिती प्रवादपारम्पर्येण त्रयाणामेकत्वं तत्र प्रवलप्रमाणाभावेन
चानेकत्वमध्यवसीयते विभिन्नविद्वद्भिः । वस्तुतः त्रयाणां महाभाष्य-
योगसूत्रचरकसंहिताग्रन्थानां कालनिर्णयोऽपि पतञ्जलेरैक्यानैक्यनिर्णये
सहायको भवितुमहंतीति स्वतन्त्ररूपेण पूर्वं तेषां ग्रन्थानां कालनिर्णयो
पेक्षितोऽस्तीति पृथगेवात्र विषये कदाचिद् विचारयिष्यते ।