This page has been fully proofread once and needs a second look.

अत्रोदयवीरशास्त्री प्रतिपादयति - एक एव विद्वान् व्याकरणमहा-

भाष्यं योगदर्शनञ्च रचितवानिति कथनं सर्वथा नियुक्तिकम् । एतदनुसारं

वेदान्तदर्शने. "एतेन योगः प्रत्युक्तः" इति सूत्रेण पातञ्जलयोगस्योल्लेखः

कृतः अतो वेदान्तसूत्रकारात् व्यासाद् बहुपूर्वं योगसूत्रकार: पतञ्जलिरंभूद्

यदा तु महाभाष्यकार: पतञ्जलिविक्रमादित्यात् केवलं वर्षशतद्वयपूर्व-

मेवाभूदिति । अत उभौ पतञ्जली भिन्नावेवेति ।
 

उमयोः पतञ्जल्योरैक्यसमथंकास्तु समादधति यदुक्तसूत्रे योगसामान्य-

मेवाभिप्रेतम् न तु पातञ्जलो योगः । अतो महाभाष्यकारपतञ्जलिरेव

योगसूत्रकारपतञ्जलिरिति ।
 

भोजदृष्टी अहिपतिशेषनागावतारभूतः पतञ्जलियोंगसूत्राणां रचयिता ।

स एव व्याकरणमहाभाष्यरचयिता चरकसंहितायाः प्रतिसंस्कर्ता

चास्ति ।
 

चरकसंहिताटीकाकारश्चक्रपाणिराह-

पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः ।

मनोवाक्कायदोषाणां हन्त्र हिपतये नमः ॥ इति ।

कायवाग़बुद्धिविषया ये मलाः समवस्थिताः ।

चिकित्सालक्षणाध्यात्मशास्त्र तेषां विशुद्धये ॥

( वाक्यपदीयं ब्रह्मकाण्डम् )
 

इति चरके पतञ्जलि: " ( नागोजीभट्टः )
 

"सूत्राणि योगशास्त्रे वैद्यकशास्त्रे च वार्तिकानि ततः ।

कृत्वा पतञ्जलिमुनिः प्रचारयामास जगदिदं त्रातुम् ॥"

( इतिपतञ्जलिचरिते रामभद्रदौक्षितः )

इत्येवमादीनि वचनान्येवाधृत्य त्रीनपि पतञ्जलीने कत्वेनाव्यवस्यन्ति

बहवो विद्वांसः ।