This page has been fully proofread once and needs a second look.

४२
 
सांख्यकोशः
 
सारण्यमण्डले पुण्ये ग्रामे विष्णुपुराऽभिधे ।

जनिस्त्रिपाठिनो लब्ध्वा रामादेर्यो विहारिणः ॥

न्यायव्याकरणे श्रीमत्सूर्यनारायणाद् गुरोः ।

वेदान्तं विश्रुताच्छ्रमीद्धरिहरकृपालुतः ॥

श्रुत्वा वादविदप्रणीः स विदितः केदारनाथः कृती ।

सांख्याभीष्टरहस्यमत्र प्रकटीकर्तुं समीहाभृतः ॥

शून्याग्न्यभ्रकलोचनैः परिमिते संवत्सरे वैक्रमे ।

माघे मासि सिते ह्यपूरयदि मं कोशं मुदा कापिलम् ॥

इति श्रीमदाचार्यकेदारनायत्रिपाठिप्रणीतः सांख्यकोश: पूर्ण: ।