This page has not been fully proofread.

४२
 
सांख्यकोशः
 
सारण्यमण्डले पुण्ये ग्रामे विष्णुपुराऽभिधे ।
जनिस्त्रिपाठिनो लब्ध्वा रामादेर्यो विहारिणः ॥
न्यायव्याकरणे श्रीमत्सूर्यनारायणाद् गुरोः ।
वेदान्तं विश्रुताच्छ्रमीद्धरिहरकृपालुतः ॥
श्रुत्वा वादविदप्रणीः स विदितः केदारनाथः कृती ।
सांख्याभीष्टरहस्यमत्र प्रकटीकर्तुं समीहाभृतः ॥
शून्याग्न्यभ्रकलोचनैः परिमिते संवत्सरे वैक्रमे ।
माघे मासि सिते ह्यपूरयदि मं कोशं मुदा कापिलम् ॥
इति श्रीमदाचार्यकेदारनायत्रिपाठिप्रणीतः सांख्यकोश: पूर्ण: ।