This page has been fully proofread once and needs a second look.

सांख्यकोशः
 
पिङ्गलावत् , पिङ्गलावत्
यथा पिङ्गला नाम वेश्या कान्तार्थिनी कान्तमलव्वा दुःखिताऽ-

भूत्, आशां विहाय तु सुखिनी बभूव । तथैव पुरुष आशां विहाय सन्तोषात्

सुखी भवेत् । तदुक्तम्- आशा हि परमं दुःखं नैराश्यं परमं सुखम् । यथा

सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला इति । ( सां० प्र० मा० अ० ४

सु० २१ ) ।
 
२२
 

 
पिशाचवत् - , पिशाचवत्
यथाऽर्जुनस्य कृते श्रीकृष्णेन तत्त्वोपदेशे क्रियमाणेऽपि समोपस्थस्य

पिशाचस्यापि विवेकज्ञानं जातं तथैव ब्राह्मणं प्रति क्रियमाणं तत्त्वोपदेशं

श्रुत्वा स्त्रीशूद्रादयोऽपि तत्त्वज्ञानिनः स्युः । ( द्र० सां० प्र० भा० अ०

४ सू० २ ) ।
 

 
पुमान् , पुमान्
शरीरादिव्यतिरिक्तश्चेतनः पुरुषः ।
 

 
पुरुषः, पुरुष
असंहतो निर्गुणः कूटस्थो द्रष्टा मोक्ता विभुनित्यश्चित्स्वरूपः प्रतिशरीरं

नाना चेति । पुरुषः, आत्मा, पुमान्, पुद्गलजन्तुः, जीवः क्षेत्रज्ञः इति

पर्यायाः ।
 

 
पूर्ववत् , पूर्ववत्
प्रत्यक्षीकृतजातीयविषयकं पूर्वंवदनुमानम् । यथा धूमेन वहन्यनुमानम् ।

वह्निजातीयो हि महानसादो पूर्व प्रत्यक्षीकृतः । ( द्र० सां० प्र० भा०

अ० १ सू० १०३ ) ।
 

वाचस्पति मिश्रास्तु–दृष्टस्वलक्षणसामान्य विषयं यत् तत्पूर्ववत् । यथा धूमाद्

वह्नित्वसामान्यविशेषः पर्वतेऽनुमीयते तस्य च वह्नित्वसामान्य विशेषस्य

स्वलक्षणं वह्निविशेषो दृष्टो रसवत्याम् (महानसे ) । ( द्र० सां० त० को ०

सां० का० ५ ) ।
 
J
 

 
पौरुषेयत्वम्- , पौरुषेयत्व
दृष्टं वस्तु भवेददृष्टं वा, यस्मिन् वस्तुनि कृतमिति बुद्धिरूप-

जायते तत् पौरुषेयम् । न तु पुरुषोच्चरितत्वं पौरुपेयत्वमिति सांख्या-

भिमतम् । तथा सति वेदानामपि आदिपुरुषोच्चरितत्वेन पौरुपेयत्वा-

पत्तिः स्यात् । (द्र० सां० प्र० मा० अ० ५ ० ५० ) । अनिरुद्धोऽप्याह-

यस्मिन्नदृष्टेऽपि कृतवुद्धिरूपजायते तत् पौरुपेयम् । अस्मिन् मते न कार्य-