This page has been fully proofread once and needs a second look.

सांख्यकोशः
 
पश्वादोनामुपभोगदेहः । भोगिनां कर्माधिकारिणां राजपिप्रभृतीनां कर्मोफ

भोगदेहः । विरक्तानां दत्तात्रेयजडभरतादीनामनधिकारिदेहश्चेति ।
 
द्वपः

 
द्वेषः, द्वेष
- दुःखानुशयी । दुःखमनुशेते इति व्युत्पत्त्या दुःखानन्तरं जायमानः ।

 
धर्मः - , धर्म
निरतिशयसत्त्वात्मिकाया बुद्धेः कार्यभूतः ।
 

 
धारणा - , धारणा
प्राणस्य पूरकरेचककुम्भकर्यो निरोधो वशीकरणं सा । तथा च सांख्य-

सूत्रम् – "निरोधश्र्छादिविधारणाभ्याम्" ( सां० द० अ०

३३ ) ।
 
-
 

 
ध्यानम् - , ध्यान
विषयोपरागस्योपघातकं ध्यानम् । तथा च सांख्यसूत्रम् – 'रागोप-

हतिव्यनिम्' ( अ० ३ सू० ३० )
 

 
ध्वान्तम् , ध्वान्त
ध्वान्तं तमः । तच्च नालोकप्रागभावो, नापि आलोकव्वंसः, आलो-

कात्यन्ताभाव, आलोकान्योन्याभावो वा किन्त्वभावाद् भिन्नं वस्तुभूतम् ।

तदपि गुणो वा भवतु द्रव्यं वेत्यत्र न सांख्यानां सिद्धान्तक्षतिः । अनियत-

पदार्थवादित्वात् सांख्यानाम् । विज्ञानभिक्षुस्तु नानियतपदार्थवाद: सांख्या-

भ्युपगत इत्याह । ( द्र० सां० प्र० मा० अ० १ सू० ६१ ) ।
 

 
नर्तकीवत्-
-
, नर्तकीवत्
यथा परिषद्भ्यो नृत्यदर्शनार्थं प्रवृत्ता नर्तको नृत्ये सम्पन्ने ततो

निवर्तते, तथैव पुरुषार्थाधिगतिरूपप्रयोजने चरितार्थे सति प्रधानमपि

निवर्तते । ( द्र० सां० प्र० मा० ऋ० ५ सू० ६९ ) ।
 

 
नाश:, नाश
कारणे लयस्तिरोभाव इति यावत् ।
तथाच सांख्यसूत्रम् –'नाश:
 
नाश:- कारणे लयस्तिरोभाव इति यावत् ।
 

कारणलयः' इति । ( अ० १ सू० १२१ ) ।
 

 
निजमुक्तः--, निजमुक्त
स्वभावतो मुक्तः ।
 

 
निःसङ्गः -- , निःसङ्ग
अधिकार हेतुभूतो यः संयोगस्तद्ररहितः । एतेन विभुत्वेन सामान्य-

संयोगसत्वेऽपि पुरुषे न निःसङ्गत्वहानिः, अधिकार हेतुभूतस्य संयोगस्था-

भावात् ।
 

 
नित्यबुद्धः, नित्यबुद्ध - चित्स्वभावः नित्यचैतन्य इति यावत् ।