This page has not been fully proofread.

सांख्यकोश:
 
१०
 
इन्द्रियम् – सात्त्विकाहङ्कारोपादानकत्वमिन्द्रियत्वम् । तत्र पञ्च ज्ञानेन्द्रियाणि
चक्षुः श्रोत्रघ्राणरसनत्वगाख्यानि, पञ्च कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्था-
ख्यानि । उभयात्मकं मनश्चेत्येकादशेन्द्रियाणि । इन्द्रियाणि चातीन्द्रियाणि
भवन्ति, भ्रान्तानान्तु अधिष्ठानभूतगोलकादाविन्द्रियज्ञानम् । यदि गोल-
कादिकमेवेन्द्रियं स्यात् तदा छिन्नकर्णस्य श्रवणानुपपत्तिः पाटलचक्षुषोऽपि
रूपग्रहणप्रसङ्गः । पुनश्च शक्तिभेदादिन्द्रियाणि नाना भवन्ति, न तु एक-
मिन्द्रियमिति ।
 
इन्द्रियाभौतिकत्वम् – सांख्यमते इन्द्रियाणामहङ्कारतत्त्वादुत्पत्तेराहङ्कारिकत्व-
मस्ति न तु भीतिकत्वम् । अतो भौतिकानीन्द्रियाणीति न्यायमतमपास्तं
भवति । तथा च सांख्यसूत्रम् - 'न भूतप्रकृतित्वमिन्द्रियाणामाहङ्कारि
कत्वश्रुतेः' इति । ( म० ५ सू० ८४ ) । श्रुतिश्च – 'एतस्माज्जायते
प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी'
इति ।
 
इषुकारवत्-
- यथा शरनिर्माण एकचित्तस्येपुकारस्य पावें राज्ञो गमनेनापि
एकाग्रता न हीयते, तथैव एकाग्र चित्तस्य योगिनः समाधिहानिर्न भवताति ।
( सां० प्र० मा० अ० ४ सू० १४ ) ।
 
ईश्वरः – जगत् स्रष्टृत्वेनाभ्युपगतो न्यायादिसम्मतः । ऋत्र केचित्-सांख्यमते
ईश्वरो नास्ति, अतो निरीश्वरं सांख्यदर्शन मिति । अतएव सांख्य-
सूत्राणि – "ईश्वरासिद्धेः, मुक्तवद्धयोरन्यतराभावान्न तत्सिद्धिः, उभयथाप्य-
सत्करत्वम्, मुक्तात्मनः प्रशंसा उपासासिद्धस्य वा" इति ( अ० १
सू० ९२, ९३, ९४, ९५ । )।
 
अयमभित्रायः– प्रत्यक्षलक्षणनिरूपणप्रसङ्गे योगिनामबाह्यप्रत्यक्षे आपादितां
लक्षणाव्याप्तिशङ्कां 'योगिनामबाह्यप्रत्यक्षत्वान्न दोपः, लीनवस्तुलब्धाति-
शयसम्बन्धाद् वाऽदोषः' इति सूत्राभ्यां समाधाय पुनरीश्वरप्रत्यक्षेऽपि तामेव
लक्षणाव्याप्तिशङ्काम् ईश्वरासिद्धिप्रतिपादनमुखेन निराकरोति 'ईश्वरासिद्धे'
रित्यादिसुत्रचतुष्टयेन । अर्थात् ईश्वर एव नास्ति, कुतस्तत्प्रत्यक्ष लक्षणा-