This page has been fully proofread once and needs a second look.

॥ श्रीगणेशाय नमः ॥
 

 
सांख्यकोश:
 

 
प्रणम्येशं गुरून् पितॄन् सांख्यशास्त्रपयोनिधेः ।

शब्दरत्नमयं कोश सार्थमद्योद्धराम्यहम् ॥
 

 
अकाम्यम्, अकाम्य
किमपि दृष्टमदृष्टं वा फलमनभिसन्धाय कृतं कर्म अकाम्यमुच्यते ।

अक्कः - गृहकोणः । यथा-अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् । ( सां० त०

कौ० का० १ ) ।
 

 
अज: - ,अज
जन्मरहितः । सांख्ये अजः पुरुषो भवति, अजा च प्रकृतिः ।
 
अजवत् –

 
अजवत्
यथा अजनामके मार्याशोकमलिनचित्ते नृपे वशिष्ठेनोत्तस्याप्युपदेश-

बोजस्य नाङ्ङ्कुर: उत्पन्न:, तथैव रागादिमलिनचित्ते उपदेशरूपस्य बोजस्या-

ङ्ङ्कुरोऽपि नोत्पद्यते । ( द्रष्टव्यम् - सां० प्र० मा० अ० ४ सू० २९ ) ।
 

 
अणुनि व्त्यत्वाभावः, अणुनित्यत्वाभाव
पृथिव्याधणूनां नित्यता नास्ति, तेषामणूनामपि कायंत्व-

श्रुतेः । यद्यपि अणुकार्यत्वबोधिनी श्रुतिः काललुप्तत्वान्नोपलभ्यते, तथाप्या-

चार्यवचनात् स्मृतेश्चानुमेया ! तथा च मनुः—अण्व्यो मात्रा विनाशिन्यो

दशार्धान।श्व याः स्मृताः । ताभिः सार्धंमिदं सर्वं सम्भवत्यनुपूर्वंशः । इति ॥

( द्रष्टव्यम् - सां प्र० मा० अ० ५ सू० ८७ ) ।
 

 
अतैजसंचक्षुः, अतैजसंचक्षुस्
इन्द्रियाणां प्राप्तप्रकाशकत्वमिति सांख्यसिद्धान्तः । अस्थां स्थितौ

चक्षुषस्तंजसत्वं स्वीकरणीयम्, तेजस एव किरणरूपेणाशु दूरदूरत।पसर्पण-

दर्शनादित्याशङ्का न करणीया । अतंजसत्वेऽपि प्राणवदेव वृत्तिविशेषेण दूर-

दूरतरापसर्पंणोपपत्तेः। यथाहि प्राणः शरीरमसन्त्यज्यैव नासाग्राद् बहि

कियवरं प्राणनाख्यवृत्त्याऽपसर्पति, तथैव अतैजसमपि चक्षुर्देहमसन्त्ज्यापि