This page has been fully proofread once and needs a second look.

योगकोशः
 
१०५
 
स्वगुणैः सर्वमिदमुपार्जितमायुष्मता प्रतिपद्यताम् इदमक्षयमजरम-

मरस्थानं देवानां प्रियमिति ।"
 

एवमभिधीयभानः सङ्गदोषान् भावयेत् "धोरेषु संसाराङ्गारेषु

पच्यमानेन मया जननमरणान्धकारे विपरिवर्तमानेन कथञ्चिदासा-

दित: क्लेशतिमिरविनाशी योगप्रदीपः । स खल्वहं लब्धालोकः

कथमनया विषयमृगतृष्णया वञ्चितस्तस्यैव पुनः प्रदीप्तस्य संसारा-

ग्नेरात्मानमिन्धनी कुर्याम्" इति ।
 

सङ्गमकृत्वा स्मयमपि न कुर्यात्--"एवमहं देवानामपि प्रार्थनीय

सम्पन्न इति ।" ( द्र० यो० मा० पा० ३ सू० ५१ )
 

 
स्थितिः, स्थिति
वृत्त्याख्यगतिशून्यता चित्तस्य स्थितिः निद्रेति यावत् ।

चित्तस्य सर्वे तामसा गुणाः स्थिती समाविशन्तीति चित्तस्य स्थिति-

शीलत्वं तमःप्रभावात् । ( द्र० यो० वा० पा० १ सू० २ ) ।

 
स्थूलम् - , स्थूल
पार्थिवाः, जलोयास्तैजसा, वायवीया, आकाशीयाः शब्द-

स्पर्शरूपरसगन्धा यथासंभवं विशेषाः षङ्जगान्धारादयः, शीतोष्णा-

दयः, नीलपीतादयः, कषायमधुरादयः सुरम्यादयः । एते हि नाम-

रूप- प्रयोजनैः परस्पतो भिद्यन्ते इति हेतोः विशेषाः कथ्यन्ते ।

एतेषां पञ्च पृथिव्यां सन्ति । गन्धवर्जं चत्वारोऽप्सु । गन्धरसव

त्रयस्तेजसि । गन्धरसरूपवर्जं द्वौ वायौ । शब्दमात्रमाकाशे । त एते

विशेषा: आकारादिभिः धर्मे: सह विशेषशब्देन परिभाषिता

शास्त्रे इति । ( द्र० यो० मा० त० वै० पा० ३ ० ४४ ) ।

 
स्थैर्यम् , स्थैर्य
जिह्वापा अधस्तात् तन्तुः, ततोऽघस्तात् कण्ठः, ततोऽधस्तात्

कूपः, ततोऽघस्तात् उरसि कूर्माकारा नाडी अस्ति । सैव कुण्डलित-

सर्पवदवस्थिततया कूर्माकार हृदयपुण्डरीकाख्यं नाडीचक्रमुच्यते ।

तत्र कृतसंयमो योगी चित्तस्यैयं लभते इति । ( द्र० यो० मा० यो०

वा० पा० ३ सू० ३१ ) ।