This page has been fully proofread once and needs a second look.

१०२
 
योगकोशः
 
तस्य भूत-
भूतानां सूक्ष्मं रूपं तन्मात्रपञ्चकं साक्षात्कारणत्वात् ।
तस्य भूत-
तन्मात्रस्य एकोऽवयवकार्यं परमाणुः सोऽपि घटादिवदेव सावयवः,

द्वित्र्यादितन्मात्रकार्यत्वात्, अन्यथा स्थूलत्वानुपपत्तेः । इत्येवं पर-

माणुतोऽपि सूक्ष्मत्वात्, तन्मात्राणि सूक्ष्माणीति वृत्तिकारो नागेशभट्टः ।

परमाणवः तन्मात्रारब्धा इति नागेशभट्टाभिप्राय: ।
 

वाचस्पतिमतेऽपि परमाणुस्तन्मात्रस्यै वैकोऽवयवः इति यथा परमाणु-

भूतानां सूक्ष्मं रूपं तथा सर्वंतन्मात्राणि भूतानां सूक्ष्म रूपमिति ।

( द्र० यो० भा० त० वै० पा० ३ सू० ४४ ) ।
 

विज्ञान भिक्षुस्त्वाह

– साक्षात्कारणत्वमेवात्र सूक्ष्मत्वमभिप्रेतम् ।

तस्य भूतस्यैकश्चरमोऽवयवः परमाणुः सोऽपि घटादिवदेव सावयवः,

अन्यथा स्थूलत्वानुपपत्तेः शान्तघोरमूढरूप विशेषानुपपत्तश्चेत्येव-

मित्यतः सर्वंतन्मात्राण्येव भूतकारणानि, अवयवान्तरासंभवात् ।

अतस्तान्येव सूक्ष्मं रूपमिति । ( द्र० यो० वा० पा० ३ सू० ४४) ।

भूतानां सूक्ष्मं रूपं परमाणवस्तेषाञ्च सूक्ष्मं रूपं तन्मात्राणी ति मणि-

प्रभाकारः ।
 

 
सूक्ष्मव्यवहितविप्रकृष्टज्ञानम्
, सूक्ष्मव्यवहितविप्रकृष्टज्ञान
ज्योतिष्मतीनाम्नी बुद्धिपुरुषान्यता-

साक्षात्काररूपिणीय । मनसःप्रवृत्तिरुच्यते, तस्या य आलोक:

अर्थात् तत्कालीनो यः सत्त्वप्रकाशस्तं प्रकाशं योगी सूक्ष्माद्यर्थेषु

विन्यस्य साक्षात्करोति तदर्थं संयमं नापेक्षते । अर्थात् चक्षुर्न्यास-

मात्रेण घटादिदर्शनवत् शुद्धसत्त्वप्रतिसंधानमात्रेणैव सूक्ष्म व्यवहित-

विप्रकृष्टानां परमाण्वादीनां साक्षात्कारो भवतीति । ( द्र० यो० वा०

पा० ३ सू० २५ ) ।
 
=
 

 
सोपक्रमं कर्म, सोपक्रमं कर्मन्
यत् खल्वैकमविकं कर्म जात्यायुर्भोगहेतुः तच्च किश्चित्

कालानपेक्षमेव भोगदानाय प्रस्थितं दत्तबहुभोगम् अल्पावशिष्टफलं.

प्रवृत्तव्यापारं केवलं तत्फलस्य सहसा एकेन शरीरेण मोक्तुमशक्य-