साङ्ख्य-योग-कोशः /145
This page has been fully proofread once and needs a second look.
  
  
  
  प्रख्या - तत्त्वज्ञानम् ।
  
  
  
   
  
  
  
—
   
  
  
  
योगकोशः
   
  
  
  
  , प्रख्या
  
  
  
तत्त्वज्ञानम् ।
   
  
  
  
प्रच्छर्दनम्– , प्रच्छर्दन
  
  
  
कौष्ठ्यस्य वायोर्नासिकापुटाभ्यां योगशास्त्रविहितात्
  
  
  
  
  
  
  
प्रयत्नविशेषाद् वहिर्वमनं प्रच्छदंनम् । द्र० यो० मा० त० वॅ०
  
  
  
  
  
  
  
पा० १ सू० ३४ ) ।
  
  
  
   
  
  
  
प्रज्ञा –
  
  
  
   
  
  
  
प्रज्ञा, प्रज्ञा
जीवब्रह्मान्यतरात्मतत्त्वसाक्षात्कारः प्रज्ञेति विज्ञानभिक्षुः ।
  
  
  
  
  
  
  
द्र० यो० वा० पा० १ सू० २० ) । प्रज्ञा = बुद्धिरिति विवरण-
  
  
  
  
  
  
  
कारः । पुरुषगोचरख्यात्यभ्यास इति मणिप्रभावृत्तिः ।
  
  
  
  
  
  
  
   
  
  
  
प्रज्ञाऽऽलोकः – , प्रज्ञाऽऽलोक
  
  
  
समाधिगतप्रज्ञायाः प्रत्ययान्तरानभिभवेन निर्मल-
  
  
  
  
  
  
  
प्रवाहेऽवस्थानमेव प्रज्ञाऽऽलोकः । ( द्र० यो० मा० त० वै० पा० ३
  
  
  
  
  
  
  
सू० ५ ) ।
  
  
  
   
  
  
  
  
  
  
  
प्रज्ञाया आलोको दीप्तिर्बुद्धिरिति विज्ञानभिक्षुः ।
  
  
  
  
  
  
  
   
  
  
  
प्रज्ञासंस्कारप्रयोजनम्– , प्रज्ञासंस्कारप्रयोजन
  
  
  
समाधिजप्रज्ञाजन्याः संस्काराः भोगाधिकार-
  
  
  
  
  
  
  
परिपन्थिनो भवन्तीति भोगाधिकारप्रशान्तिरेव प्रज्ञासंस्काराणां
  
  
  
  
  
  
  
प्रयोजनम् । (द्र० यो० भा० त० वै० पा० १ सू० ५० ) ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
प्रणवः - , प्रणव
  
  
  
ओंकारः ईश्वरस्य वाचकं नाम । तथा च योगसूत्रम् "तस्य
  
  
  
  
  
  
  
वाचकः प्रणवः" इति
  
  
  
  
  
  
  
( पा० १ सू० २७ ) ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
प्रणवार्थचिन्तनस्य द्वैविध्यम्- , प्रणवार्थचिन्तनस्य द्वैविध्य
  
  
  
प्रणवार्थंचिन्तनं मुख्यतया द्विविधम् -
  
  
  
  
  
  
  
तत्रेकमंशांशि- कार्यकारण-शक्तिशक्तिमदादिभेदेन तप्तायःपिण्डवत् अवि-
  
  
  
  
  
  
  
भागलक्षणैकीभावात् "अहं ब्रह्म सर्वं खलु ब्रह्म" इत्यादिरूपं भवति ।
  
  
  
  
  
  
  
अपरं च प्रकृति-तत्कायं-पुरुषेभ्यो विवेकेन केवले ब्रह्मचिन्मात्रे
  
  
  
  
  
  
  
आत्मत्वचिन्तनम् इति विज्ञानभिक्षुः । ( द्र० यो० वा० पा० १
  
  
  
  
  
  
  
सू० २८ ) ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
प्रणिधानम्– , प्रणिधान
  
  
  
मानसो वाचिकः कायिको भक्तिविशेषःप्रणिधानमिति
  
  
  
  
  
  
  
वाचस्पतिमिश्राः । ( द्र० यो० मा० त० वै० पा० १ सू० २३ ) ।
  
  
  
  
  
  
  
असंप्रज्ञातकारणीभूतसमाधिर्भावनाविशेषः प्रणिधानमिह विवक्षितम् ।
  
  
  
   
  
  
  
  
—
योगकोशः
तत्त्वज्ञानम् ।
प्रच्छर्दनम्
कौष्ठ्यस्य वायोर्नासिकापुटाभ्यां योगशास्त्रविहितात्
प्रयत्नविशेषाद् वहिर्वमनं प्रच्छदंनम् । द्र० यो० मा० त० वॅ०
पा० १ सू० ३४ ) ।
प्रज्ञा –
प्रज्ञा, प्रज्ञा
जीवब्रह्मान्यतरात्मतत्त्वसाक्षात्कारः प्रज्ञेति विज्ञानभिक्षुः ।
द्र० यो० वा० पा० १ सू० २० ) । प्रज्ञा = बुद्धिरिति विवरण-
कारः । पुरुषगोचरख्यात्यभ्यास इति मणिप्रभावृत्तिः ।
प्रज्ञाऽऽलोकः
समाधिगतप्रज्ञायाः प्रत्ययान्तरानभिभवेन निर्मल-
प्रवाहेऽवस्थानमेव प्रज्ञाऽऽलोकः । ( द्र० यो० मा० त० वै० पा० ३
सू० ५ ) ।
प्रज्ञाया आलोको दीप्तिर्बुद्धिरिति विज्ञानभिक्षुः ।
प्रज्ञासंस्कारप्रयोजनम्
समाधिजप्रज्ञाजन्याः संस्काराः भोगाधिकार-
परिपन्थिनो भवन्तीति भोगाधिकारप्रशान्तिरेव प्रज्ञासंस्काराणां
प्रयोजनम् । (द्र० यो० भा० त० वै० पा० १ सू० ५० ) ।
प्रणवः
ओंकारः ईश्वरस्य वाचकं नाम । तथा च योगसूत्रम् "तस्य
वाचकः प्रणवः" इति
( पा० १ सू० २७ ) ।
प्रणवार्थचिन्तनस्य द्वैविध्यम्
प्रणवार्थंचिन्तनं मुख्यतया द्विविधम् -
तत्रेकमंशांशि- कार्यकारण-शक्तिशक्तिमदादिभेदेन तप्तायःपिण्डवत् अवि-
भागलक्षणैकीभावात् "अहं ब्रह्म सर्वं खलु ब्रह्म" इत्यादिरूपं भवति ।
अपरं च प्रकृति-तत्कायं-पुरुषेभ्यो विवेकेन केवले ब्रह्मचिन्मात्रे
आत्मत्वचिन्तनम् इति विज्ञानभिक्षुः । ( द्र० यो० वा० पा० १
सू० २८ ) ।
प्रणिधानम्
मानसो वाचिकः कायिको भक्तिविशेषःप्रणिधानमिति
वाचस्पतिमिश्राः । ( द्र० यो० मा० त० वै० पा० १ सू० २३ ) ।
असंप्रज्ञातकारणीभूतसमाधिर्भावनाविशेषः प्रणिधानमिह विवक्षितम् ।