This page has been fully proofread once and needs a second look.

योगकोशः
 
द्र० त० बैं० पा० १ सू० २४ ) । मिश्रमतानुसारम् प्रकृतौ क्षोम-

जननार्थं महाप्रलयेऽपि वर्तमाना भगवतो नित्येच्छा नाङ्गीकरणी-

येति विशेषः ।
 

 
प्रकृतेरेकत्वम्—– , प्रकृतेरेकत्व
यद्यपि प्रकृतिगुणत्रयात्मिका तथापि एकैव प्रकृतिरिति

सिद्धान्तः । पुरुषभेदेन सर्गभेदेन च भेदाभावः प्रकृतेरेकत्वम् "अजा-

मेकाम्" इत्यादिवाक्यैः प्रतिपाद्यते । ( द्र० यो० वा० पा०.
 

२ सु० १८ ) ।
 

 
प्रकृतेरेव क्षोभो न पुरुषस्य, प्रकृतेरेव क्षोभो न पुरुष
चलनादिक्रियारूपक्षोभः प्रकृतेरे

भवति । "प्रधानात् क्षोभ्यमाणाच्च तथा पुंसः पुरातनात् ।
 
तत्तु
 

प्रादुरासीन्महद्बीजं प्रधानपुरुषात्मकमिति स्मृतेः । यच्च प्रकृते-

रक्रियत्वमुक्तं
तत्तु अध्यवसायाभिमानादिरूपप्रतिनियतकार्य-

शून्यत्वमेव, न तु चलनादिकमंशून्यत्वम् । यत्तु क्वचित् पुरुष-

स्यापि क्षोभः श्रूयते स संयोगोन्मुखत्वेन गौणः, प्रकृतिकर्मणैवोमयोः

संयोगोत्पत्तेः । ( द्र० यो० वा० पा०२ सू० १८ ) ।

 
प्रकृतेः स्वातन्त्र्यम – म् , प्रकृतेः स्वातन्त्र्य
प्रकृतिः स्वतन्त्रा, धर्माधमौ तु प्रकृतिका

प्रतिबन्धकमपनयतो न तु प्रकृति प्रयोजयतः । एवमाकाशे द्रव्या-

नारम्भिकापि अनुक्षणमणूनां क्रिया सर्वसम्मता । न च तत्र धर्माधर्मो

कारणं भवतः, तस्याः क्रियायाः कस्यापि भोगाहेतुत्वात् । नापि

तत्रेश्वरादिसङ्कल्पादिः कारणम्, गौरवात् । अतो निरन्तरमणु-

क्रियोपपत्तये लाघवेन गुणत्वेनंव सामान्यतः प्रवृत्तिकारणत्वात्

सहकार्य प्रयुक्ता प्रकृतिरेव परिणामे स्वतन्त्रा कारणमिति । ( द्र०

यो० वा० पा० ४ सू० ३ ) ।
 
-
 

 
प्रकृत्यापूरः - , प्रकृत्यापूर
प्रकृतीनामवयवानुप्रवेश एव प्रकृत्यापूरः । यथा का

प्रकृतिः पृथिव्यादीनि भूतानि । अतः योगिसङ्कल्पात् तस्मिन् काये

परिणामान्तरजनने पृथिव्यादीनामवयवानुप्रवेशो भवति, स एव

प्रकृत्यापूरः । ( द्र० यो० मा० त० वै० पा० ४ सू० २ ) ।