This page has been fully proofread once and needs a second look.

कारो वशोकारसंज्ञारूपाद् प्रसिद्धादुत्कृष्ट इति । ( द्र० यो० मा०
पा० १ सू० ४० ) ।
अत्र परमाणवादी धारणात्रयो भवति - संक्षिप्ता, विशाला विकरणी
चेति । तत्रोभयको टिस्पशिनो विकरणो । परममहत्त्वान्तस्पृग्
विशाला परमाण्वन्तस्पृक् संक्षिप्तेति विवरणकारः । ( द्र० पा०
यो० सू० वि० पा० १ सु० ४० ) ।
 
परं प्रसंख्यानम् , परं प्रसंख्यान
चित्तं यदा रजोलेशादपि मलादपेतं सत् स्वरूप-
प्रतिष्ठं भवति, तदाऽस्य सत्त्वपुरुषान्यताख्यातिमात्र कार्यम--
वशिष्यते । तदानीं धर्मंमेघनामकथ्यानोन्मुखं च चित्तं भवति ।
तस्यैव परं प्रसंख्ानमित्याख्या व्यायिनामिति । ( द्र० यो भा०
त० वै० पा० १ सू० २ ) ।
 
पिङ्गला, पिङ्गला
दक्षनाडी ( दक्षिणनाडी ) ।
 
पुरुषज्ञानम् , पुरुषज्ञान
प्रख्याशीलं हि बुद्धिसत्त्वं रजस्तमसी वशीकृत्य विवेक-
ख्यातिरूपेण परिणतं भवति । तस्माच्च परिणामशीलात् बुद्धि-
सत्त्वात् अत्यन्तविधर्मा शुद्ध:: अन्यश्चितिमात्ररूपः पुरुषोऽस्ति ।
अतस्तौ सत्त्वपुरुषौ परस्परमत्यन्तासंकीणीं स्तः । तथापि शान्तघोर-
मूढरूपायां बुद्धो चैतन्यं प्रतिविम्वितं भवत् स्वयमपि शान्तघोरादि-
रूपमिव भवति यथा कम्पमाने जले प्रतिविम्बितश्चन्द्रः स्वयमपि
सकम्प इव भवति न तु वस्तुत: सकम्पः । अयमेव वुद्धिपुरुषयो।
प्रत्ययाविशेषरूपो भोगः । स च भोगः परार्थः, सत्त्वस्य परार्थत्वेन
तद्धर्मो भोगोऽपि परार्थं एवास्तीति तस्मात् पराथंभोगात् यो
विशिष्टः चितिमात्ररूपोऽन्यः पौरुषेयः प्रत्ययस्तत्र संयमात् पुरुषविषयं-
ज्ञानं भवतीति । (द्र० यो० मा० त० वै० पा० ३ सू० ३५ ) ।
अत्र विज्ञानभिक्षुः – बुद्धेः प्रत्ययः सुखादिमती विषयाद्याकार-
चित्तवृत्तिः, पुरुषस्य प्रत्ययो बुद्धिवृत्तिप्रतिबिम्बावच्छिचैतन्यांश..
सुखाद्यात्मकशब्दाद्यनुभवनामा । तयोरविवेकश्च बुद्ध्या पुरुषे स्वप्रति-