This page has been fully proofread once and needs a second look.

योगकोशः
 
५५
 
र्मित्वेन अन्वेति । तत्र तयोरभिभवप्रादुर्भावयोश्चित्तेन योऽनुगमः

स एव चित्तस्य निरोधपरिणाम: । यद्यपि व्युत्थान संस्काराणामपि

होयमानतया तदानीं सम्बन्धोऽस्त्येव तथापि प्रादुर्भवताऽतएव बलवता

निरोधसंस्कारेणैव निरोधपरिणाम इति समाख्या जातेति ( द्र०

यो० सू० भा० वि० पा० ३ सू० १ ) । व्युत्थानं सम्प्रज्ञातः, स

निरुध्यते येन, तत् परवैराग्यं निरोधः । तत्र यदा व्युत्थानसंस्कार-

स्याभिभवो निरोधसंस्कारस्य प्रादुर्भावश्च भवतस्तदा निरोधसंस्कार-

स्यासंप्रज्ञातस्य क्षणेनावसरेण युक्तं चित्तं भवति । तस्य निरोधक्षणस्य

चित्तस्य धर्मिण: त्रिगुणत्वेन चलस्य सदा परिणामशीलस्याभिभूत-

प्रादुभूतयोः संस्कारयोर्धमित्वेन योऽन्वयः स निरोधारूप: परिणाम

इति मणिप्रभाकारः ।
 
-
 

 
निर्माणकायः, निर्माणकाय
योगवलेन योगिना अनेके काया निर्मीयन्ते । स

निर्माणकायः ।
 

 
निर्माणचित्तम् निर्माणचित्त
योगवलेन स्वसङ्कल्पनिर्मितं चित्तं निर्माणचित्तम् ।

तच्च निर्माणचित्तं पञ्चविधं भवति । जन्मजातम्, ओषधिजं,

मन्त्रजं, तपोजन्यं, समाधिजं चेति । ( द्रष्टव्यम् या० मा० पी०

४ सु० ६ ) ।
 

यदा योगिना एकदैव नाना काया निर्मीयन्ते तदा प्रतिकायं चित्ता-

पेक्षणात् निर्माणचित्तान्यपि अनेकानि करोति योगी । न च अनेक-

चित्तत्वे सर्वेषां चित्ताना मेकाभिप्रायानुरोधः परस्परप्रतिसन्धानञ्च

कथं स्यातामिति शङ्कनीयम् सर्वेषां चित्तानां प्रवृत्तिविशेषे प्रयो-

जकस्य एकस्य चित्तस्यापरस्य निर्माणात् । ( द्र० यो० भा० त०

वै० पा० ४ सू० ४-५ )। तानि च निर्माणचित्तानि अस्मिता-

मात्रात् उपादानकारणात् निर्मीयन्ते । अस्मिता = अहङ्कारः । मात्र-

पदेन मनसो व्यावृत्तिः । निर्माणचित्तेषु मनः सङ्कल्पमात्रेण निमित्त-

मात्रं भवति नोपादानम् । निर्माणचित्तवत् निर्माणबुद्धयो निर्माणा-
-