This page has been fully proofread once and needs a second look.

४२
 
योगकोशः
 
सन्नतमयोगोत्पादनार्थंमभ्यासस्यातितीव्रत्वमपेक्षते,
 
परमात्मप्रज्ञा तु
 

नापेक्षते इति विज्ञानभिक्षुः । ( द्र० यो० वा० पा० १

सू० २३ ) ।
 

 
जीवानां गौणमात्मत्वम्- , जीवानां गौणमात्मत्व
व्यावहारिकपारमार्थिक भेदेन आत्मा

द्विविधः । पारमार्थिक आत्मा परमात्मैव । जीवात्मा तु व्याव-

हारिक एवात्मा । जीवानां च चितिशक्तिमत्तामात्रेणैवात्मत्वं गौणं

बुद्ध्याद्यापेक्षिकश्च । यद्यपि जोवो मुख्यात्मा न भवति तथापि

तज्ज्ञानादपि धर्माधर्मरागादिनिवृत्त्या मोक्षो भवत्येव ।
 

एवमेव व्यवहारपरमार्थभेदात् एकात्मनानाऽऽत्मतावादौ श्रुतिस्मृति--

दर्शनेष्व विरुद्धाविति विज्ञानभिक्षुः । ( द्र० यो० वा० पा० १

सू० २८ ) ।
 

 
ज्ञानकर्मणोः मोक्षे तुल्यवत् समुच्चयाभावः, ज्ञानकर्मणोः मोक्षे तुल्यवत् समुच्चयाभाव
"विद्यां चाविद्यां

च यस्तद्वेदोमयं सह, अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते"

इति श्रुत्या ज्ञानकर्मणोः साहित्यमुक्तम् । तत्राङ्गाङ्गिनोः कर्मज्ञान-

योरौत्सगिकं सहानुष्ठानमेवाभिप्रेतं न तु मोक्षाख्यफले सम्पादनीये

तयोः तुल्यवत् समुच्चय: । "अविद्यया मृत्युं तीर्त्वा" इत्यनेन

ज्ञानविप्लव निवृत्त्याख्यमृत्युतरणद्वारेण मोक्षदायिन्यां विद्यायामेक

कमंण उपयोगावगमात् । अतः -
 

"न केवलेन योगेन प्राप्यते परमं पदम् ।

ज्ञानं तु केवलं सम्यगपवर्गप्रदायकम् ॥"

इत्यादिवाक्यैर्योगपदोक्तकर्मनिरपेक्षाद् ज्ञानादपि मोक्षसिद्धिरुच्यते ।

कर्मणां ज्ञानाङ्गत्वन्तु पूर्वजन्मन्यनुष्ठितानामपि जडभरतादिषु सिद्धम् ।

एवं सति-

"समाभ्यामेव पक्षाभ्यां यथा से पक्षिणां गतिः ।

तथैव ज्ञानकर्मभ्यां लभते परमं पदम् ॥