This page has been fully proofread once and needs a second look.

कुण्डली, कुण्डलीलिन्
सर्वयोगतन्त्राणामाघारशक्तिः ।
( द्र० ह· यो० प्र० उप० ३ श्लो १ ) ।
 
कुम्भकः, कुम्भक
रेचितस्य वायो: पूरणानन्तरं विधारणं कुम्नकः प्राणायामः ।
याज्ञवल्क्ये कुम्भकलक्षणम्-
"सम्पूर्य कुम्भवद् वायोर्धारणं कुम्भकं भवेत"।
स्कन्दपुराणे
"न मुञ्चति न गृह्णाति वायुमन्तर्बहिःस्थितम् ।
आपूर्य कुम्भवत् तिष्ठेदचलः स तु कुम्भकः" ॥
कुम्भकस्य भेदद्वयम् –
केवलकुम्भकः सहितकुम्भकश्चेति ।
तत्र - "रेचकं पूरकं मुक्त्वा यत्सुखं वायुधारणम् ।
प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः" ॥
आरेच्यापू यत् कुर्यात् स वै सहितकुम्भकः ।
कुम्भकस्य अन्य सप्तभेदाः-
"कुम्भः सप्तविधो ज्ञेयः रेचितादिप्रभेदतः ।
रेचित: पूरितः शान्तः प्रत्याहारोत्तरोधरः ॥
समश्चेति विनिदिष्ट: कुम्भकः सप्तभेदतः" ।
एतेषा लक्षणानि च-
"रेचितस्य बहिः स्तम्भो वायो रेचितकुम्भकः ।
पूरितस्योदरे रोध: प्रोक्तः पूरितकुम्भकः ॥
कायस्यान्तर्बहिर्व्याप्तिर्या स स्याच्छान्तकुम्भकः ।
स्थानयोरन्तरे रोध:
प्रत्याहाख्यिकुम्भकः ॥
आपूर्यं यत्क्रमादूर्ध्वमूर्ध्वं रोधो हृदादिषु ।
उत्तरः कुम्भकः स स्यात अधोधो मूर्धतोऽधरः ॥
रेचनापूरणे त्यक्त्वा मनसा मरुतो धृतिः ।
या नाभ्यादिप्रदेशेषु समः कुम्भः प्रकीर्तितः" ॥
( द्र० यो० चि० परिच्छेदः २ ) ।