साङ्ख्य-योग-कोशः /107
This page has been fully proofread once and needs a second look.
  
  
  
  एकतत्त्वाभ्यागकोश:
  
  
  
   
  
  
  
२७.
   
  
  
  
  सः, एकतत्त्वाभ्यास
  
  
  
विक्षेपप्रतिषेधार्थमेकतत्त्वस्य परमेश्वरस्य अभ्यासः
  
  
  
   
  
  
  
एकतत्त्वाभ्यासः - विक्षेपप्रतिषेधार्थमेकतत्त्वस्य
  
  
  
  
करणीयः प्रकृतत्वात् इति वाचस्पतिमिश्रा: ( द्र० यो० मा० त०
  
  
  
  
  
  
  
वै० पा० ६ सू० ३२ ) ।
  
  
  
   
  
  
  
  
  
  
  
विज्ञान भिक्षुस्तु – एकं तत्त्वं स्थूलादि किञ्चिदपि ग्राह्यं नतु,
  
  
  
  
  
  
  
परमेश्वर एवेत्याह ॥ ( द्र० यो० वा० पा० १ सू० ३२ ) ।
  
  
  
  
  
  
  
   
  
  
  
एकभविकः कर्माशयः - , एकभविकः कर्माशय
  
  
  
एको भवो = जन्म कार्यतया यस्यास्ति स
  
  
  
  
  
  
  
कर्माशयसमूह एकमविक इत्युच्यते, अर्थात् अनेके कर्माशया मिलित्वा
  
  
  
  
  
  
  
एकं जन्म निर्वर्तयन्तीति । (द्र० त० व० पा० २ सू० १३ ) ।
  
  
  
  
  
  
  
तदुक्तम् योगभाष्ये – "जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशय--
  
  
  
  
  
  
  
प्रचयो विचित्रः प्रधानोपसर्जनीभावेनावस्थितः प्रायणाभिव्यक्त
  
  
  
  
  
  
  
एकप्रघहकेन मिलित्वा मरणं प्रसाध्य संमूर्च्छितः एकमेव जन्म:
  
  
  
  
  
  
  
करोति अत एकभविक: कर्माशय उक्त इति" ।
  
  
  
  
  
  
  
   
  
  
  
एकाग्रम्– , एकाग्र
  
  
  
एकस्मिन्नेव विषयेऽग्रं शिखा यस्य चित्तदीपस्येत्येकाग्रं
  
  
  
  
  
  
  
चित्तम् । विशुद्धसत्त्वतया एकस्मिन्नेव विषयेऽवधीकृत कालपर्यंन्त-
  
  
  
  
  
  
  
मचञ्चलं निवातस्थदीपवत् तदेकाग्रम् । ( द्र० यो० वा० पा० १
  
  
  
  
  
  
  
सू० १ ) । एकाग्रम् = एकतानमिति तत्त्ववैशारदी ।
  
  
  
   
  
  
  
...
   
  
  
  
—
   
  
  
  
  
  
  
  
   
  
  
  
एकाग्रता परिणामः – , एकाग्रता परिणाम
  
  
  
समाहितचित्तस्य पूर्वंप्रत्ययः शान्तः उत्तरस्त-
  
  
  
  
  
  
  
त्सदृश उदितः । समाधिचित्तम् उभयोः ( पूर्वोत्तर प्रत्यययो । )
  
  
  
  
  
  
  
अनुगतं पुनस्तथैव आ समाधिभ्रेषात् । स खल्वयं धर्मिणश्चित्तस्यै--
  
  
  
  
  
  
  
काग्रतापरिणामः । (द्र० यो० मा० पा० ३ सू० १२ ) ।
  
  
  
  
  
  
  
अस्मिन् परिणामे सजातीय एकैक: प्रत्ययो नश्यति, अन्योन्य
  
  
  
  
  
  
  
उत्पद्यते इत्येवं धारावाहिक: परिणामो भवतोति विज्ञानभिक्षुः ।
  
  
  
  
  
  
  
( द्र० यो० वा० पा० ३ सू० १२ ) ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
एकान्तवचनीयत्वम्– , एकान्तवचनीयत्व
  
  
  
कि सर्वो जातो मरिष्यति ? अस्त्ययं प्रश्न
  
  
  
  
  
  
  
एकान्तवचनीथः । अत एवात्रोत्तरं भवति "ऊँ भो इति । अर्थात्
  
  
  
  
  
  
  
अवश्यं सर्वो जातो मरिष्यतीति ।" ( द्र० यो० मा० पा० ४-
  
  
  
  
  
  
  
सू० ३३ ।
  
  
  
   
  
  
  
  
२७.
विक्षेपप्रतिषेधार्थमेकतत्त्वस्य परमेश्वरस्य अभ्यासः
एकतत्त्वाभ्यासः - विक्षेपप्रतिषेधार्थमेकतत्त्वस्य
करणीयः प्रकृतत्वात् इति वाचस्पतिमिश्रा: ( द्र० यो० मा० त०
वै० पा० ६ सू० ३२ ) ।
विज्ञान
परमेश्वर एवेत्याह ॥ ( द्र० यो० वा० पा० १ सू० ३२ ) ।
एकभविकः कर्माशयः
एको भवो = जन्म कार्यतया यस्यास्ति स
कर्माशयसमूह एकमविक इत्युच्यते, अर्थात् अनेके कर्माशया मिलित्वा
एकं जन्म निर्वर्तयन्तीति । (द्र० त० व० पा० २ सू० १३ ) ।
तदुक्तम् योगभाष्ये – "जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशय--
प्रचयो विचित्रः प्रधानोपसर्जनीभावेनावस्थितः प्रायणाभिव्यक्त
एकप्रघहकेन मिलित्वा मरणं प्रसाध्य संमूर्च्छितः एकमेव जन्म:
करोति अत एकभविक: कर्माशय उक्त इति" ।
एकाग्रम्
एकस्मिन्नेव विषयेऽग्रं शिखा यस्य चित्तदीपस्येत्येकाग्रं
चित्तम् । विशुद्धसत्त्वतया एकस्मिन्नेव विषयेऽवधीकृत कालपर्यंन्त-
मचञ्चलं निवातस्थदीपवत् तदेकाग्रम् । ( द्र० यो० वा० पा० १
सू० १ ) । एकाग्रम् = एकतानमिति तत्त्ववैशारदी ।
...
—
एकाग्रता परिणामः
समाहितचित्तस्य पूर्वंप्रत्ययः शान्तः उत्तरस्त-
त्सदृश उदितः । समाधिचित्तम् उभयोः ( पूर्वोत्तर प्रत्यययो । )
अनुगतं पुनस्तथैव आ समाधिभ्रेषात् । स खल्वयं धर्मिणश्चित्तस्यै--
काग्रतापरिणामः । (द्र० यो० मा० पा० ३ सू० १२ ) ।
अस्मिन् परिणामे सजातीय एकैक: प्रत्ययो नश्यति, अन्योन्य
उत्पद्यते इत्येवं धारावाहिक: परिणामो भवतोति विज्ञानभिक्षुः ।
( द्र० यो० वा० पा० ३ सू० १२ ) ।
एकान्तवचनीयत्वम्
कि सर्वो जातो मरिष्यति ? अस्त्ययं प्रश्न
एकान्तवचनीथः । अत एवात्रोत्तरं भवति "ऊँ भो इति । अर्थात्
अवश्यं सर्वो जातो मरिष्यतीति ।" ( द्र० यो० मा० पा० ४-
सू० ३३ ।