This page has been fully proofread once and needs a second look.

२६
 
योगकोशः
 
ऋतम्भर प्रज्ञा —
ऋतम्भर प्रज्ञा, ऋतम्भर प्रज्ञा
ऋतं सत्यमेव बिभर्तीति ऋतम्भरा प्रज्ञा । न तत्र

विपर्यासगन्धोऽप्यस्तीति । ( द्र० यो० भा० पा० १ सू० ४८ )।

विज्ञानभिक्षुस्त्वाह - "ऋतम्भरा तत्र प्रज्ञा" इति सूत्रे ऋतम्भ-

रेतिपदम् ऋतम्भरजातीयत्वविवक्षया प्रयुक्तम् । तेन शब्दार्थज्ञान-

विकल्पै: सङ्कीर्णायां "गौरियं भासते, नारायणोऽयं भासते" इत्या-

कारिकायां सवितर्कसमापत्तिजन्यायां प्रज्ञायाम् विपर्यासज्ञानत्व-

सत्वेऽपि न ऋतम्भरात्वस्याव्याप्तिः तस्यामपि प्रज्ञायाम् ऋतभर-

जातीयत्वस्य विद्यमानत्वात् । साजात्यञ्च समाधिजप्रज्ञात्वेन

विवक्षितम् । अथवा "ऋतम्भरा" इति पदस्य व्युत्पत्तिनिमितं

कामं विपर्यासरहितज्ञानत्वं भवेत् प्रवृत्तिनिमित्तन्तु समाहितचित्ते

जायमाना या प्रज्ञा तद्द्वृत्तिधर्म एव । तस्य च धर्मस्य सवितर्क-

योगजप्रज्ञायामपि सत्त्वेन अव्याप्तिदोषाभावात् इति । ( द्र० यो०

वा० पा० १ सू० ४८ ) ।
 
10