This page has been fully proofread once and needs a second look.

"प्राप्ताः सन्ति । ईश्वरस्थ तु स बन्धनसम्बन्धो न भूतो नापि भावो ।
- यथा मुक्तस्य पूर्वा बन्धकोटि: प्रज्ञायते, नवमीश्वरस्य पूर्वा बन्धकोटि:
शास्त्रतो विज्ञायते । यथा च प्रकृतिलयस्योत्तरा बन्धकोटि
सम्भाव्यते, नैवमीश्वरस्योत्तरा वन्धोटि: सम्भाविताऽपि । यतः
स सदैव मुक्तः सदैवेश्वर इति । अयमेव पुरुषान्तरेभ्य ईश्वरे
विशेषः । अपरश्चायं विशेषो यत् तस्यैश्वर्यं साम्यातिशयाभ्यां
विनिर्मुक्तमस्ति । न हि तदीयैश्वर्थ्यापेक्षया कस्याप्यन्यस्यैश्वयंमति-
शयितमस्ति । यदि स्यात्तदा स एवेश्वर इति मन्तव्यम् । तस्माद्
यत्रैश्वयस्य पराकाष्ठा प्राप्ता स एवेश्वरः ।
एवं तत्समानमपि कस्यचिदैश्वर्यं नास्ति । यदि तत् समानमपि
कस्यचिदैश्वर्ण्यं भवेत् तदा तुल्ययोस्तयोः युगपत्कामिते एकस्मिन्नर्थे
'कश्चित् कामयेत् "नवमिदमस्तु" अपरः कामयेत् "पुराणमेवेदमस्तु"
इति विरुद्धकामनायामेकस्य कामनासिद्धौ अपरस्य प्राकाम्यविघातात्
न्यूनत्वं प्रसज्येत । द्वयोश्च तुल्ययोः परस्परविरोधियुगपत्-
कामितार्थप्राप्तिनै म्भवति अभिलषितार्थस्य विरुद्धत्वात् । तस्माद्
यस्य साम्यातियर्गी विनिमुक्तमैश्वर्यं स एवेश्वरः पुरुषान्तरेभ्यो
विशिष्यमाण इति ( द्र० यो० मा० त० वै० पा० १ सू० १६ ) ।

विज्ञानभिक्षुरप्येवं विशदयत्यनमर्थम् , विज्ञानभिक्षुरप्येवं विशदयत्यनमर्थ
- यदि द्वौ बहवो वा
ईश्वरा भवेयुस्तदा सर्वेषाम् अविरुद्धाभिप्रायत्वे प्रत्येकसीश्वरत्वे
च कृतमन्यैरीश्वरैः, एकेनैव ईश्वरेण ईशनाकार्यस्य सम्पादितत्वात् ।
यदि तु सर्वे ईश्वरा मिलित्वा कार्यं कुर्युस्तदा न कश्चिद् ईश्वरः
स्यात्, परिषद्द्वत् । ते इश्वराः पर्यायेण ईशनाकार्यं करिष्यन्तीति
यद्युच्येत तदा तेषां नित्यैश्वर्ययोगो व्याहन्येत, अन्यपर्यायावसरे
तदितरेषाम् ईशना कार्यरहितत्वात्, एवं कुककल्पनायां गौरव-
प्रसङ्गाच्च । तस्मादेक एवेश्वरः सर्वातिशायिनित्यैश्वर्यवानिति ।
 
ईश्वरप्रणिधानम् , ईश्वरप्रणिधान
ईश्वरप्रणिधानमत्र ईश्वरं प्रति भक्तिविशेष इति