This page has been fully proofread once and needs a second look.

योगकोशः
 
२०
 
इडा, इडा
वामनाडी ।
 

 
इन्द्रियजयः - , इन्द्रियजय
ग्रहण-
स्वरूपास्मितान्वयार्थंवत्त्वसंयमादिन्द्रियजयः" इति
 

योगसूत्रम् । ( पा० ३ सू० ४७ ) तत्र सामान्य विशेषात्मा शब्दा-

दिर्ग्राह्यः, तेष्विन्द्रियाणां वृत्तिर्ग्रहणम् । स्वरूपं पुनः प्रकाशात्मनो

बुद्धिसत्त्वस्य सामान्यविशेषयोरयुत सिद्धावयवभेदानुगतः समूहो

द्रव्यमिन्द्रियम् ।
 

अस्मिता – अहङ्कारोऽस्मितालक्षण: इन्द्रियेष्वनुगततया इन्द्रियाणां

तृतीयं रूपम् । चतुर्थं रूपं व्यवसायात्मका: प्रकाशक्रिय स्थि तशीला

गुणा एव । तेषामेव हि परिणामविशेष इन्द्रियाणि । गुणेषु यदनुगतं

पुरुषार्थवत्त्वं तदेवेन्द्रिताणां पञ्चमं रूपमित्येवंप्रकारेणेन्द्रियाणां पञ्च

रूपाणि भवन्ति ग्रहणम् - स्वरूपम् - अस्मिता - अन्वयः- अर्थवत्त्वमिति ।

एतेषु पञ्चरूपेषु संयमात् इन्द्रियजयो भवतीति । ( द्र० यो०.

मा० त० वै० तथा यो० वा० पा० ३ सू० ४७ ) ।

 
इष्टदेवतासंप्रयोगः, इष्टदेवतासंप्रयोग
इष्टानां देवानामृषीणां सिद्धानाच दर्शनमेवेष्ट-

देवतासंप्रयोगः कथ्यते । तच्च दर्शनं स्वाध्यायशीलस्य भवतीति ।.

( द्र० यो० भा०पा० २ सू० ४४ ) ।
 

 
ईश्वरः, ईश्वर
".-- क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः" इति

सूत्रानुसारम् यो हि अविद्यादिक्लेशःशैः,
धर्माधर्मे:, जात्यायुर्योगात्म कविपार्क,
 
-
 
कुशलाकुशलकर्मभिः =

धर्माधर्मे:, जात्यायुर्योगात्म कविपाकैः,
तदनुगुणवासनामिश्च
 

सर्वथाऽपरामृष्टोऽस्ति एवंविधः पुरुषविशेष एवेश्वर इति पातञ्जल-

मतम् । कुर्ताश्चद् विशेषात् स ईश्वर: पुरुषान्तरेभ्यो विशिष्यते -

व्यवच्छिद्यते = भेदेन परिच्छिद्यते । यतो हि कैवल्यं प्राप्ताः सन्ति

यद्यपि बहवः केवलिनस्तथापि ते त्रीणि बन्धनानि च्छित्वा केवल्यं
 
-