This page has been fully proofread once and needs a second look.

दयः सर्वे निर्मला भवन्तीति प्रसिद्धम् । जडाशयानां मन्दमतीनाम् सारस्वत सारानभिज्ञानामिति भावः । हृदयं चित्तम् कर्तृप्रसादं नैर्मल्यं कविहृदय-
परिज्ञानकौशलं स्वीयकवितायां क्लिष्टत्वमन्तरा सरळत्वं च यातितमां विशेषतो भजति । अतिमन्दानपि स्वप्रतिभाप्रागल्भ्यादीन् सर्वविद्यापारगान् करोतीति भावः । "या प्रापणे" इति धातोर्लडन्तादतिशयार्थे "तिङश्च " इति सूत्रेण तमबन्तात् "किमेत्तिङव्ययधादाम्वद्रव्यप्रकर्षे " इत्याम्प्रत्ययः । अन्यत्र डलयोर भेदात् जलाशयानां सरित्कासारादीनां हृदयं आन्तर- भागोऽपीत्यर्थः । प्रसादं नैर्मल्यं यातितमाम्, सारस्वतस्य साहित्यस्य मर्म सारं वेत्तीति तादृशः । अन्यत्र सारस्वतं समुद्रसम्बन्धि मर्म सर्वसारं वेत्तीति तादृशः । सप्तानामपि सागराणामगस्त्येनाचान्तत्वादिति भावः । स एष ईदृशमहिमवत्तया प्रसिद्धः अगस्त्यः अगस्त्यनामा कविः कुम्भसम्भवश्च विदुषां कवीनां ज्ञानिनां च मौलौ शिरसिविभाति भासते । सकल- विद्वन्मण्डलोपलालितो भवतीति भावः । प्रकृताप्रकृतश्लेषः ॥ १८ ॥
अथ सर्वेषां कवीनामिह प्रशंसनीयत्वेऽपि प्रत्येकप्रशंसायाः कवीनामा-
नन्त्येन दुस्साधत्वं मन्वान: सामान्येन सर्वान् कवीन् प्रस्तौति -
सर्गेषुसर्गेषु विचित्रतत्तद्वृत्तानुरोधेन विनैव यत्नम् ।
व्यक्तं व्यवस्थापितवृत्तिभेदाः परे च वाचामधिपाः प्रथन्ताम् ॥१९॥
सर्गेष्विति — सर्गेषुसर्गेषु प्रत्यध्यायम् । "सर्ग:स्वभावनिर्मोक्षनिश्चयाध्याय-
सृष्टिषु [^1]" इत्यमरः । "नित्यवीप्सयो: " इति वीप्सायां द्विरुक्तिः, एकं पदम् ।
विचित्राणां नानाविधानां तेषां तेषां च वृत्तान्तानां चरित्राणां वसन्ततिलका-
दीनां च अनुरोधेन अनुवर्तनेन अविरोधेनेत्यर्थः । प्रतिपाद्यरसानुगुण्येनेति
भाव: । यत्नं प्रयत्नं तत्तदनुगुणपदान्वेष[ण] प्रयासम् । विनेव अन्तरैव ।
वश्यवाचां रसानुगुणा वाचः स्वयमेव वदनान्निस्सरन्तीति भावः । व्यक्तं स्फुटं यथा तथा । व्यवस्थापितः प्रपञ्चितः, वृत्तीनां कैशिक्यादीनाम्, भेद:
 
[^1] The original manuscript hasवृत्तिषु and it has been changed
on the authority of the edition printed with Bhānuji Dīkṣita's
commentary.