This page has not been fully proofread.

२६
 
रुक्मिणीकल्याणे सव्याख्याने
 
धारा
 
क्षेमेन्द्रेति – यदीया क्षेमेन्द्रकविसम्बन्धिनी तत्प्रणीतेत्यर्थः । कवित्व-
साहित्यधोरणी । धारात्वरूपणाद्रसमयीति व्यज्यते । करं करपदम्,
" स्वं रूपं शब्दस्य "
इत्यनुशासनात् । मधुवाक् मकरन्दपदावयवीभूतं ककार-
रेफात्मकं पदमिति भावः । तदेव करं राजदेयबलिविशेषम् । "राजदेयबलौ कर:
इति विश्व: । आददाना गृह्णती सती । मकरन्दं मधु । अलं अत्यन्तम् । मन्दं
मकरन्दपदे उक्तविधया व्यपगतकरपदावशिष्टमन्दपदवाच्यतया अत्यल्पमाधुर्य
विधत्ते विदधाति । [अद्धा] ध्रुवं सत्यम् । क्षेमेन्द्रकवितारसास्वादात्पूर्व अतिमधुरत्वेन
मकरन्दमनुभूतवतामेव सहृदयानां तत्कवितास्वादसमनन्तरमेव क्षौद्रर सेऽत्यल्पत्व-
बुध्युदयेन निमित्तेन सकलमधुरवस्तुजातविजेत्र्या क्षेमेन्द्रकवित्वधारया पराजित-
मकरन्दसकाशात् तदीयसारे तन्नामान्तरावयवीभूतकरपदे श्लेषेण राजदेय बलि
त्वेनाध्यवसिते बलिरूपेणापहृते परिशिष्टमन्दपदवाच्यतदर्थानुरोधाच्च मन्द-
पदवाच्योऽभूत्किमिति भावः । तस्मा इत्यध्याहार्यम् । तस्मै क्षेमेन्द्र इति
नाम यस्य तादृशाय । क्षेमाणि कुशलानि । भूयासुः भवतेराशिषि लिङ् ।
अत्र कवित्वधाराकृतमन्दीभवनकर्मणि तत्कृतमकरन्दसकाशात् करादानं
वस्तुतोऽसदपि शब्दार्थोभयसाधारणकरपदश्लेषमूला भेदातिशयोक्तिसम्पन्नमहेतुरेव
हेतुत्वेनोपन्यस्तमिति हेतूप्रेक्षा ॥ १६ ॥
 
अथ वामनकविं प्रस्तौति-
पदेन दिव्यध्वनिभासुरेण रसोर्मिमग्नात्रचयन्कवीन्द्रान् ।
दूरीकृतोन्मेषदुरीहकाव्यः स वामनो भाति समुन्नतश्री: ॥ १७ ॥
 
पदेनेति – दिव्येन वाच्यातिशायितया लसमानेन । ध्वनिना व्यञ्जनया
भासुरेण शोभमानेन । अन्यत्र दिवि अध्वनीति पदच्छेदः, गगनमार्ग इत्यर्थः ।
भासुरेण प्रकाशमानेन । पदेन सुबन्ततिङन्तादिना; जातावेकवचनम्, पदैरित्यर्थः।
एकेनैव पदेन सहृदयाह्लादे कृते किमु वक्तव्यमने
कैरिति तदीयप्रबन्धस्याति-
प्रशस्तत्वं व्यज्यते । अन्यत्र चरणेन । कवीन्द्रान् महाकवीन् सहृदयानित्यर्थः ।
अन्यत्र पक्षिमुख्यान् । इदं च गगनचारिणां सर्वेषामुपलक्षणार्थम् । रसानां
शृङ्गारादीनाम् । ऊर्मिषु तरङ्गेषु मग्नान् निमजितान् स्वीयसाहितीरसास्वा-