This page has been fully proofread once and needs a second look.

२२
 
रुक्मिणीकल्याणे सव्याख्याने
 
66
 
आलोचितानि हृदयानन्दितयानुभाव्यमानानि । भव्यानि कुशलानि "भव्यगेय "
इत्यादिना कर्तरि यत्प्रत्ययः । अर्थतः शब्दतश्चात्यन्तमधुराणीति भावः । पद्यानि
श्लोका यस्य तादृशः । "पदान्यत्र दृश्यन्ते " इति यत्प्रत्ययः । अत्र एकैकस्मि-
न्नेव सर्वेषां रसानामस्फुरणात्कल्क्वचिद्रूपस्फुरणाद्वा प्राय इति । अन्यत्र प्रायो रसालै:
चूतैः "आम्रश्चूतो रसाल" इत्यमरः उचितया अनुरूपया योजिता
भव्या मनोज्ञा प्रच्छायशीतलत्वेन मृदुशाद्वलसिंकतिलत्वादिना सुखसञ्चरणक्षमेति
भावः । पद्या सरणिर्यस्मिन् तादृशः । रसाला एव उद्याने भूयसा मार्गवर्तिनो
भवन्तीति भावः । कविता साहित्य : ता एव लतास्तासामारामदेश: उद्यानभूमिः
भवतीति शेषः । अयं ईदृशो भवभूतिः भवभूतिनामा कविः । भवात् ईश्वरात्
भूति: वाग्विभूतिः यस्येति व्युत्पत्त्या महेश्वरानुग्रहलब्ध विद्यावैशद्यो वरकविरिति
प्रतीयते । तेन पार्वतीपरमेश्वर योरनुग्रहभाजनीभूतयोर्द्वयोः काळिदासभवभूत्योरव्य-
वधानेन प्रतिपाद- नात्परस्परसंश्लिष्टयोरुमामहेश्वरयोरभिव्यक्त्या कवेः तदुभय-
विषय करतिभावो व्यज्यते । आमोददः आनन्दातिशयप्रदाता सौरभ्यसंपादकश्च ।

अस्तु भूयात् । न इति शेषः । अत्र उक्तविशेषणविशिष्टस्य कवेरेवंविधोद्यान-
द्यानत्वरूपणात्समस्तवस्तुविषयकं सावयवं विशिष्टरूपकमलङ्कारः । तेन तथाविधो-
द्यानस्येव कवे: स्वामोदप्रदातृत्वमन्पायमिति व्यज्यते ॥ ११ ॥
 

अथ माकविं प्रस्तौति
 

माघाय माघं भवतान्मुकुन्दकेळीकथावर्णनपुण्यभाजे ।

स्वर्गावरोधा इव यस्य वाचः स्वैरं भजन्ते सुरसार्थशय्याः ॥ १२ ॥
 

माघायेति – यस्य कवेः । वाच : सूक्तयः । स्वर्गावरोधा इव सुरलोकान्तः-
कान्तः
पुराणीव । सु शोभना: रसाः शृङ्गारादयः अर्था उत्प्रेक्षागोचराः
शय्या: रसानुगुणपदविन्यासरूपाः । अन्यत्र सुराणां इन्द्रादिदेवानां सार्थस्य

समूहस्य । "सङ्घसार्थौ तु जन्तुभिः " इत्यमरः । शय्याः पर्यङ्कान् । भजन्ते

लभन्ते । प्राप्त्यर्थात् "भज सेवायां " इति धातोर्लट् । यत्तदोर्नित्यसम्बन्धा- त्तस्मा
इत्यध्याहार्यम् । तादृशाय । अथ च मुकुन्दस्य कृष्णस्य केळीकथायाः विहार-
चरितस्य वर्णनेन कथनेन शिशुपालवधाख्यमहाकाव्य विरचनेनेति भावः ।