This page has been fully proofread once and needs a second look.

रुक्मिणीकल्याणे सव्याख्याने
 
वल्मीकजन्मानं निरतिशयप्रतिभाप्रतिपादनेन निखिलकविकुलसार्वभौममा कलय्य
तदारचितमपि रामायणमप्यखिलोपलालनीयं अतानीतू सैषा ममापि मनीषा-
विशेषविश्राणनेनानुग्रहमारचय्य मदीयमपीदं काव्यं सर्वोपादेयमातनोत्विति
प्रार्थनाभिव्यज्यते । अत्र भारत्या अभिसारिणी- साम्यवर्णनादुपमा । सा च
सच्चरित्रांप्यभिसारिणीवेति विरोधस्य छन्दश्शास्त्रीयवृत्तपरतया परिहाराद्विरोधा-
भासेन, काननाळिरिति सुवृत्तेति च सभङ्गभङ्गश्लेषाभ्यां चानुविद्वेधेति सङ्करः ॥६॥
 
१८
 

अथ मूर्तित्रयवेदत्रयस्वरत्रयत्र्व्याहृतित्रयलोकत्रयतेजस्त्रयाग्नित्रयादिवदुत्पत्ति-

क्रमानुसारात्सर्वलोकप्रसिद्धानां रामायणभारतभागवतानां महाप्रबन्धानामन्यतमस्य
- मन्यतमस्य कर्तु: संस्मृताववसरसङ्गयानुपदबुव्ध्यारूढस्य भगवन्नारायणांशस्य व्यासस्य
स्वरूपतः प्रतिपादनं महासाहसं मन्वानस्तदीयां महाभारताख्यां भारती-
मनुसन्धत्ते--

उत्तालशब्दोचितचारुपादन्यासा विचित्राभिनयव्यवस्था

वैयासिकी भारतवासनाढ्या सरस्वती' दीव्यति लासिकेव ॥७॥
 
C
 

उत्तालेति - उत्तालानां गम्भीराणां शब्दानाम् । उचित: अनुरूपः । अत

एव चारु: रमणीयः । तत्तद्रसानुगुणयोः प्रयोगादास्वादनीय इति भावः ।

पादानां पद्यचरणानाम् न्यासो विन्यसनं यस्यां सा । अन्यत्र उत् उद्गतानाम्

उदितानामिति यावत् । अभिनेयतत्तद्विशेषद्योतकतया प्रपञ्चितानामिति भावः ।
ताळशब्दानां कांस्यवाद्यध्वनीनाम् उचिताः तदानुगुण्येन प्रपञ्चिताः अत
एव चारवः अवैषम्यादतिमनोहरा: पादन्यासा: चरणविक्षेपा यस्यास्तादृशी ।
तथा विचित्रा: विस्मयनीयाः अभिनयस्य तत्तदुपाख्यानस्य व्यवस्था: विन्य-
सनानि यस्याम् । अन्यत्र विचित्राणां नानाविधानां शृङ्गारादिरसाभिव्यञ्जकतया
सात्त्विकाङ्गिकाद्यनेक भेदवतां अभिनयानां अनुकरणानां व्यवस्था विवेचनं
यस्यां तादृशी । यद्वा विचित्रा प्रयोक्तृ- चातुर्यानुरोधादत्याश्चर्यकारिणी अभिनया-
नां व्यवस्थेति पूर्ववत् । तथा भारतानां भरतवंशजानां युधिष्ठिरादीनां
 

 
1
 
सा भारती is another reading.