This page has been fully proofread once and needs a second look.

प्रथमस्सर्गः
 
हृते कलियुगे वर्षैर्वेदाग्निग्रहसागरैः ।
 

यज्ञवेदे श्वरेणैषा कृता मौक्तिकमालिका

 
हि —
 

 
काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।

सद्यः परनिवृतये कान्तासम्मिततयोपदेशयुजे ॥
 

 

 
ति प्रामाणिकप्रसिद्ध्या पुण्यश्लोकगुणवर्णनरूपकाव्यस्य यशःप्रमुखन हुतरदृष्टादृष्ट-
फलोपधायकत्वे निश्चिते तत्रापि भगवच्चरितरूपत्वेन परमपुरुषार्थभूतमोक्षोपयोगि
गवद्भक्त्युन्मेषं प्रति च प्रभुसम्मिताच्छब्द- प्रधानाच्च प्रत्यवायभीत्या प्रवर्तकाद्वेदात्
तथा सुहृत्म्मितेभ्योऽयंप्रवाथप्रधानेभ्यो हिताहितविचारसापेक्षतया प्रवर्तकेभ्यः
पुराणादिभ्यश्च कान्तासम्मितस्य रसप्रधानस्य श्रोतुस्सरसतापादनेनाविचारत-
स्सरभसप्रवर्तकस्य काव्य- स्याभ्यर्हितत्वेन सहृदयानामात्मनश्च तथाविधनिखिल
पुरुषार्थानाशासानो लोकानुग्रहाय वसुदेवात्कृतावतारस्य भगवतः कृष्णस्य
राधान्येनं रुक्मिणीपरिणयप्रपञ्चनरूपं रुक्मिणी कल्याणाख्यं काव्यमारभमाणः

श्रीराजचूडामणिदीक्षिनोतो नाम महाकवि : प्रारिप्सितप्रबन्धपरिसमाप्ति- परिपन्थि-
प्रत्यूहप्रत्याख्यानाय स्वाभीष्टदेवतात्मकं स्त्रीपुंसा का रैकशरीरा- वलम्बनेन स्वम्य
गज्जनकत्वादिकम भिव्यञ्जयन्तं भगवन्तमर्धनारीश्वरम् अधिकृय श्रेयः प्राथेर्थनरूपं
ङ्गलमा चरन्त्स्वम्याग्रजन्मानमर्धनारीश्वर- नामानमात्मनो विद्यागुरुमप्यर्थादनुसन्धत्ते-

 
वामालकावल्लभभावमुद्रासीमाविभागेन्द्रमणीशिलेव ।
 

रोभावली राजति यस्य मध्ये सोमावतंसः स सुखाय भूयात् ॥१॥
 

 
वामेति – यम्य प्रस्तूयमानस्य अर्धनारीश्वरस्येयर्थ: । मध्ये वामदक्षिण-
ना

भा
गयोरन्तराळे न पुनर्वलग्ने रोमावल्या नाभेरूर्ध्व एवावस्थानेन मध्यावस्थि
ना
प्य भावात् । न चोर्ध्वापवर्गायास्सीमाशिलाया मूलावलम्बेनैवावस्थानस्य वक्तव्यतया
उर: पर्यन्ताक्रमणं प्रतिभामात्रमेवेति वाच्यम् । देहावलम्बनेनार्धांशरूपतया
ना

तादृ
शसम्भावनानिमित्ततया मध्यशब्दवाच्यवलग्नोध्वंवेगतनाभेः परत एत्र
 
2